SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० २० वर्षावर्षणानन्तरीयभरतकार्य विवर्णनम् ७७७ कृतानि रत्नानि प्राग् वर्णितस्वरूपाणि तैः रचितानि रूपाणि पूर्णकलशादि चत्वारि महा माङ्गल्य वस्तुनामाकाराः यत्र ततथा, मूले रचितशब्दस्य पदव्यत्ययः प्राकृतत्वात्, तथा 'रयणमरीई समोप्पणा कप्पकारमणुरंजिएल्लियं रत्नमरीचिसमर्पणाकल्पकारानुरञ्जितम् तत्र रत्नानां चन्द्रकान्तादि मणीनां मरीचि अतुलतेजः प्रभा तस्याः समर्पणा समारचना तस्यां कल्पकाराः विधिकारिणः परिकर्मकारिण इत्यर्थः विशिष्टशोभाकारिणः तैरनुसम्प्रदायक्रम रञ्जितं यथोचितस्थाने रङ्गदानात मकारोऽलाक्षणिकः तथा रायलच्छिचिं,' राजल क्ष्मीचिन्हयुक्तम् अज्जुणसुवण्णपंडुरपच्चत्थुअपट्टदेसभागं'अर्जुनसुवर्णपाण्डरप्रत्यवस्थितपट्टदेशभागम्' तत्र अर्जुनाभिधेयं नामकं यत्पाण्डुरसुवर्ण तेन प्रत्यवस्थितः-आच्छादितः पृष्ठभागो यस्य तत्तथा, पाण्डुरशब्दस्य पदव्यत्ययः प्राकृतत्वात् 'तहेव तवणिज्जपट्टधम्मतपरिगयं तथैव तपनीयपट्टधमायमानपरिगतम् , तत्र तथैव विशेषणान्तरप्रारम्भे ध्मायमानं तत्कालध्मातं तत्कालतापितं यत्तपनीयं सुवर्ण तस्य पट्टः तेन परिगतं परिवेष्टितम् चतुयपि प्रान्तेषु रक्तवर्णपट्टा योजिताः सन्तीतिभावः अत्र ध्मायमानशब्दस्य पदव्यत्ययः प्राकृतत्वात् अत एव 'अहिय सस्सिरीयं' अधिक सश्रीकम्-बहुशोभासम्पन्नम् , तथा'सारयरयणियरविमलपडिपुण्णचंदमंडलसमाणरूवं' शारदरजनिकरविमलप्रतिपूर्णचन्द्रमण्डलसमानरूपम्, तत्र शारदः शरत्कालिको यः रजनिकरः चन्द्रः तद्वद्विमलं निर्मलम् अतएव प्रतिपूर्णचन्द्रमण्डलसमानरूपं शारद्यपूर्णिमावदुज्ज्वलं ततो विशेषणसमासः ‘णरिंदवामप्पमाणपगइवित्थडं' नरेन्द्रव्यामप्रमाणप्रकृतिविस्तृतम् , तत्र नरेन्द्रः भरतस्तस्य व्यामः से, तप्त-सांचे में से निकले गये सुवर्ण से एवं शुक्ल नीलपीत आदि पंचवर्णो से तथा शाण पर कसकर दीप्ति शा ली किये गये रत्नों से बनाये हुए थे. ( रयणमरीई समोप्पणा कप्पकारमणुरंजिएल्लियं ) इसमें जगह जगह रत्नों की किरणों की रचना करने में दक्ष पुरुषो से क्रमशः रंग भराहुआ था. (रायलच्छिचिंधं, अज्जुणसुवण्ण पंडुरपच्चत्थुयपट्टदेसभागं ) राजलक्ष्मी के इस पर चिन्ह अंकित थे. अर्जुन नाम के पाण्डुर स्वर्ण से इसका पृष्ट देश आच्छादित था ( तहेव तवणिज पधम्मतपरिगयं ) इसी तरह यह चारों कोनों में रक्तसुवर्ण पट्ट से नियोजित किया हुआ था । ( अहियसस्सिरीयं ) अतएव यह बहुत अधिक सन्दरता से युक्त बना हुआ था । (सारयस्यणि भर विमलपडिपुण्णचंदमंडलप्तमाणरूवं ) સવર્ણથી તેમજ શુકૂલનીલ આદિ પાંચ વર્ષોથી તેમજશાણ ઉપર ઘસીને દીમિશાલી બનાવે सारनाथी मनासा हता. (रयण मरीई समोप्पणाकप्पकार मणुरंजिएल्लिअं) मेमा रत्नानी કિરણોની રચના કરવામાં કુશળ પુરુષોથી સ્થાન-સ્થાન ઉપર ક્રમશઃ રંગભલે હતે.. (रायलच्छिचिंध अज्जुण्णसुवण्णपंदुरपच्चत्थुयपट्टदेसभाग) सभीनामेनी १२ ચિહ્નો અંકિત હતાં. અર્જુન નામક પાંડુર સ્વર્ણથી એને પૃષ્ઠ ભાગ સમાચ્છાદિત હતો. (तहेव तवणिज्जपट्टधम्मतपरिगयं) मा प्रभाग से यारे यार भयोमा २४त- सवा ५४था नियाशित ४२वामां आवे तु. (अहिय सस्सिरीयं) मेथी थे भतीय सौन्य युत सने तु. (सारयरयणिभरविमलपडिपुण्णचंदमण्डलसमाणरूवं ) ०२४ासीन ९८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy