SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे आभोगयन्ति जानन्तीत्यर्थः 'आभोइत्ता' आभोग्य-तान् ज्ञात्वा 'अण्णमणं सदावेंति' अन्यो ऽन्यं देवान् देवाः शब्दयन्ति आह्वयन्ति 'सदावित्ता' शद्धयित्वा तान् आहूय एवं वयासी' एवं वक्ष्यमाणरीत्या अवादिषुः उक्तवन्तः किमुक्तवन्तः, इत्याह-एवं खलु देवाणुप्पिाः ' एवम इत्थमस्ति खलुः-निश्चये देवानुप्रियाः ! 'जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाडचिलाया सिंधूए महाणईए वालथा संथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाणा करेमाणा चिटुंति' जम्बूद्वीपे द्वीपे उत्तरार्द्ध भरते वर्षे आपातकिराताः सिन्ध्वां महानद्यां वालुकासंस्तारकान् उपगताः प्राप्ताः उत्तानकाः ऊर्ध्वमुखाः ऊर्ध्वमुखशायिनः अवसनाः वस्त्ररहिताः अष्टमभक्तिकाः दिनत्रयमनाहारिणः अस्मान् कुलदेवताः मेघमुखान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः मनसि कुर्वाणास्तिष्ठ-तीति तं सेअं खलु देवाणुप्पिया ?' तम् श्रेयः खलु भोदेवा नुप्रियाः ! 'अम्हं आवाडचिलायाणं अंतिए पाउब्भवित्तएत्तिकटु अण्णमण्णस्स अंतिए एयमढें पडिसुणेति' अस्माकम् आपातकिरातानामंतिके प्रादुर्भवितुं समीपे प्रकटीभवितुमिति कृत्वा पर्यालोच्य अन्योऽन्यस्यान्तिके एतमर्थम् अनंतरोक्तमभिधेयं प्रतिशृण्वन्ति अभ्यु(आभोइत्ता अण्णमण्णं सदावेंति) देखकर उन्होंने फिर आपसमें एक दूसरे को बुलाया (सद्दावित्ता एवं वयासो) और बुलाकर आपस में इस प्रकार से बातचीत की ( एवं खलु देवाणुप्पिया ! जंवुद्दीवे दीवे उत्तरद्धभरहे वासे आवाडचिला या सिधूए महाणईए वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठममत्तिया अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाण। करेभाणा चिट्ठति ) हे देवानुप्रियो ! सुनो-जम्बूद्वीप नाम के द्वोप में उतरार्द्ध भरत क्षेत्र में आपात चिलात नामवाले सिंधु महानदी के ऊपर वालुका निर्मित संस्तारकों पर अष्टम भक्त के तपस्या करते हए बैठे हैं उन्होंने वस्त्रों का बिलकूल त्याग कर दिया है. और आकाश को ओर वे अपने-अपने मुख को ऊपर करके अपने कुलदेवता हम मेघकुमार नाम के नागकुमार देवों का ध्यान कर रहे हैं ( त सेयं खलु देवाणुप्पिया ! अहं आवाडचिलायाणं अंतिए पा उब्भवित्तए त्तिकटु अण्णमण्णस्स अंतिए एयमटुंपडिसुणेति) इसलिये हे देवानुप्रियो ! हमलोगों का अण्णमण्ण सहावेति) नतम ५छ। ५२२५२ २४-भीगनने मेताव्य. (सदावित्ता एवं बयासी) मालावीन तभणे ५२९५२ मा प्रमाणे पाते। ४२१. (एवं स्खलु देवाणुप्पिया! जम्बु. दीवे दीवे उतरद्धभरहेवासे आवाडचिलाया सिंधूए महाणईए वालुया संथारोवगया उत्ताजगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवए मेहमुहणागकुमारे देवे मणसी करेमाणा २ चिदंति) हेवानुप्रिया ! समणी, यूद्वी५ नाम द्वीपमा उत्तराद्ध भारतक्षेत्रमा मापातકિરાતસિંધુ મહાનદીની ઉપર વાલુકા નિર્મિત સસ્તારકે ઉપર અષ્ટમભક્તની તપસ્યા કરતા બેઠા છે. તેમણે વચ્ચેનો સાવ ત્યાગ કર્યો છે અને આકાશ તરફ મેં કરીને પિતાના ३० देवता मे आप सबनु ध्यान ४३॥ २॥ छे. (तं सेयं खलु देवाणुप्पिया ! अम्हं आवाडचियाणं अंतिष पाउभवित्तए त्तिकटु अण्णमण्णस्स अतिए एयमट्ठ पडिसुति) એટલા માટે હે દેવાનુપ્રિયે ! આ સ્થિતિમાં આપણા સર્વનું આ કર્તવ્ય છે કે હવે અમે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy