SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ ७६५ प्रकाशिका टीका तृ० वक्षस्कारः सू० १९ आपातचिलायानां देवोपासनादिकम् 'तेसिं कुलदेवया मेहमुहाणामं णागकुमारा देवा ते मणसी करेमाणा करेमाणा चिति' तेषाम् आपातकिरातानाम् कुलदेवताः कुलवत्सलः मेघमुखाः नाम्ना नागकुमाराः देवास्तान् मनसि कुर्वन्तो मनसि कुर्वन्तस्तिष्ठन्तीति, अथ ते देवाः किं कृतवन्तः इत्याह-'तर णं ते सिमावाडचिलायाणं अट्टमभत्तंसि परिणममाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलति' ततः चेतसि चिन्तनानन्तरं खलु तेषामापातकिरातानाम् अष्टमभक्ते परिणमति परिपूर्णप्राये सति मेघमुखानां नागकुमाराणां देवानामासनानि सिंहासनानि चलन्ति 'तणं ते मेहमुहा नागकुमारा देवा आसणाई चलियाई पार्सति ततः आसनचलनानन्तरं खलु ते मेघमुखा नागकुमारा देवा आसनानि चलितानि पश्यन्ति 'पासिता' दृष्ट्वा 'ओहिं परंजंति' अवधि प्रयुञ्जन्ते - अवधिज्ञानमवलम्बन्ते इत्यर्थः 'परंजित्ता' प्रयुज्य अवधिज्ञानमवलम्ब्य 'आवाड चिलाए ओहिणा आभाएंति' अवधिना अवधिज्ञानेन आपातकिरातान् वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया जे तेसिं कुलदेवया मेहमुहाणामं नागकुमारा देवा ते माणसा करमाणा करेमाणाचिट्ठति ) उस अष्टम भक्त की तपस्या को धारण करते हुए एवं बालुका के संधारे पर बैठे हुए वे नग्न बन कर ऊपर की ओर मुँह करके तीन दिन तक अनाहारावस्था में रहे । और उस तपस्या में उन्होंने जो उनके मेघमुख नामक कुलदेवता थे उनका ध्यान करना प्रारम्भ कर दिया । ( तरणं तेसिमावाडचिलायाणं अट्ठमभतंसि पारणममाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलति ) जब उन आपातकिरातों को अष्टम भक्त की तपस्या समाप्त होने का आइ तब उन मेघ मुख नाम के नागकुमार देव के आसन कंपायमान हुए (तणं मेहमुहा नागकुमारा देवा आसणाई चलिआई पासंति ) उन मेघमुख नाम क नागकुमारों ने जब अपने -२ आसना को कंपित हुआ देखा-ता (पासिता) देखकर उन्होंने ( ओहिं पऊंजंति ) अपने-२ अवविज्ञान को उपयुक्त किया ( परंजित्ता आवाडचिलाए ओहिणा आभाएंति ) अवधिज्ञान को उपयुक्त करके उनमेघमुख नाम के नागकुमार देवों ने अवधिज्ञान से आपातकिरातों को देखा मेहमुहाणामं णागकुमारा देवा ते मणसा करेमाणा २ चिट्ठति) ते अष्टभलानी तपस्या ધારણ કરતા અને વાલુકામય સ્થારા ઉપર બેઠેલા તે નગ્ન થઈને ઉપરની તરફ માં કરીને ત્રણ દિવસ સુધી અનાહાર અવસ્થામાં રહ્યા. અને તે તપસ્યામાં તેમણે જે તેમના भेधभुञनाभे डुण देवता इता तमनुं ध्यान उयु . (तपणं तेसिमावाडचलायाणं अट्ठम भस परिणममाणसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलांत) न्यारे ते भाषांत કિરાતોની અષ્ટમભક્તની તપસ્યા સમાપ્ત થઇ જવા આવી ત્યારે તે મેઘમુખનામક નાગકુમાર हेवाना आसना उपायमान थयां (तएण ते मेहमुहाणागकुमारा देवा आसणाई चलिआइ पासंति) न्यारे ते मेघमु नाम वा पोत-पाताना आसना विठषित थतां या तो (पालित्ता) लेईने तेम (आहि परंजंति) पोत पोतानु अवविज्ञान स प्रयुक्त उयु (पडं जिता आवाडचिलाए ओहिण आभोति) अवधिज्ञानने उपयुक्त उरीने ते भेधभुना भऊ नागकुमार हेवेोयखे पोतपोताना अवधिज्ञानथी आयाताराता ने लेया (आभोत्ता જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy