SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७५६ wwwwwwwwwwwwwwwvvvindain जम्बूद्वीपप्रज्ञप्तिसूत्रे तथाहि-'सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः । जायते सगरे प्राप्ते, कर्करस्य भक्षणे ॥१॥ इति, यद्वा जितनिद्रत्वं रणावसरप्राप्तत्वाद् अश्वरत्नत्वेनाल्पनिद्राकत्वाच्च, तथागवेषकं-मूत्रपुरोषोत्सर्गादौ उचितानुचितस्थनान्वेषकम् तथा 'जिअपरिसह' जितपरोषह तातपाद्यातुरत्वेषकम् तथा जिअपरिसहं' शीतातपाद्यातुरत्वेऽपि अखिन्नम् रणागणे शत्रपीडिनेऽपि खिन्नतावर्जितम् तथा 'जच्चजातीअं जात्यजातीयम् तत्र जात्या प्रधाना मात क्षस्तत्र भवं जात्यजातीयम् निर्दोषमातृकमित्यर्थः, निर्दोषपितृकत्वं तु प्रागुक्तमेव, ईदृग्गुणयुकोहि अश्वः समये स्वामिने न द्रुह्यति तथा 'मल्लिहाणि' मल्लिघ्राणम् तत्र मरिलः विवकिलकुसुमं तद्वच्छभ्रम् धवलमित्यर्थः ये श्लेष्मवर्जितं दुर्गन्धिवर्जितअश्लेष्मत्वेनानाविलमपूतिगन्धि च घ्राणं-प्रोथो यस्य तत्तथा, इकारः प्राकृत शैलीभवः तथा 'सुगपत्तसुवण्णकोमलं' शुकपत्रसुवर्णकोमलम्, तत्र शुकपत्रवत् शुकपिच्छवत् मुष्ठ वर्णों यस्य तत्तथा, कोमलं च कायेन, ततः पदद्वयस्य कर्मधारयः, तथा 'मणोभिरामं' मनोअभिगमम अतिसुन्दरम् तथा 'कमलामेल णामेणं आसरयणं सेणावइ कमेण समभिरूडे' कमलामेलं नाम्ना अश्वरत्नं सेनापतिः क्रमेण समभिरूढः आरुढः इति पूर्ववद व्याख्येयम् इति । ततः सेनापतिः सुषेणः कि कृतवान् इत्याह-'कुवलय' इत्यादि सम्प्रति खड्गरत्नस्वरूपम् वर्णयति 'कुवलयदलसामलं च' कुवलयदलश्यामलम् नीलोत्पलदलसदृशम् इस हय शास्त्र से विरोध आता है । अथवा जितनिद्रत्व का भाव ऐसा भी हो सकता है, कि समर के अवसर को प्राप्ति के समय में अश्वरत्न होने से यह अल्पनिद्रा लेता था । ( जित परिसहे ) शीत आतप आदि जन्य क्लेशों को यह कुछ भी नहीं गिनता था, (जच्चजातीय) यह शुद्ध मातृपक्षका था (मल्लिहाणिसुगपत्तसुवण्णकोमलं मणोभिरम) मोघरे के पुष्प के जैसे इसकी नाक थी । अर्थात् श्लेष्मा नाक के मैल आदि से विहीन थी शुक के पंखे के जैसा इसका सुहावन वर्ण था और यह शरीर से कोमल था तथा मनोऽभिराम-अति सुन्दर था ऐसे (कमलामेलं णामेणं आसरयणं सेणावइ कमेण समभिरूढे ) कमलामेलक नाम के अश्वरान पर सुषेण सेनापति आरूढ हुआ। सदेवनिद्रावशगा निद्राच्छेदस्य संभवः । जायते संगरे प्राप्ते कर्करस्य च भक्षणे ॥ આમ એ હયશાસ્ત્રથી વિરુદ્ધ દેખાય છે. અથવા જિતનિદ્રવ ભાવ એ પણ સંભવી શકે કે સમર ના અવસરની પ્રાપ્તિના સમયમાં અશ્વરન હોવાથી એ અ૫નિદ્રા લેતે હતો. (जित परिसहे) शीत, सात५ वगेरे न्य सेशान से तुछ समातहतो. (जच्च जातीयं) मे शुद्ध मातृपक्षने। हता. (मल्लिहाणि सुगपत्त सुवण्णकोमलं मणोभिराम) મોગરાના પુષ્પ જેવી એની નાસિકા હતી. એટલે કે મા-નાકના મલ આદિથી એની નાસિકા રહિત હતી. શુક્રના પાંખ જેવો એને સોહામણો વર્ણ હતા. એ શરીરથી સુકોમળ હતો-તેમજ मे भनालिराम थेटले अति सु४२ इता. मेवा (कमलामेलं णामेणं आस रयणं सेणावर कमेण समभिरुढे) भाभे नाम अश्वरल ५२ सुषेय सेनापति सवार थयो જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy