SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् ७५३ नयने ६ अपि प्रसिद्ध तदुपरि स्थिताः तथा ओष्टौ ७ प्रसिद्धौ सक्थिनी ८ पाश्चात्यपादयोः जान्परिभागः भुजौ ९ प्रापादयो जर्जानपरिभागः कुक्षिः १० अत्र वामो दक्षिणकुक्ष्यावर्तस्य गर्हितत्वात् पाश्वौं ११ प्रसिद्धौ तद्गताः ललाटं १२ प्रसिद्ध तेन सहिताः अत्र कर्णनयनादि स्थानानां द्विसरूयाकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि स्थान भेदानुमारेण स्थानिभेदा अपि आवर्ताः द्वादशैवेति तत् तत्स्थानेषु स्थिताः सन्तः सुशोभना:-सुभलक्षणा भवन्ति, अन्यत्र स्थानेषु नेत्यर्थः तथा-'सुकलप्पयू' सुकुल प्रसूतम् हयशास्त्रोतक्षत्रियाश्वपि त्रिकम्, तथा 'मेहाविभदयविणीअं' मेधाविभद्रकविनीतम् तत्र मेधावि बुद्धिमान् स्वामिपद संज्ञादि प्राप्तार्थधारकम् भद्रकम् अदुष्टम् विनीतं स्वाभीष्टकारित्वात् अत्र समाहारद्वन्द्वत्वात् एकवद्भावः, तथा 'अणु अतणुअसुकुमाललोमनिद्धच्छविं' अणुकतनुकानाम् अतिसूक्ष्माणां सुकुमाराणां सुकोमलानां लोम्नां स्निग्धश्लाघनीया छविः कान्ति यंत्र तत्तथा, पुनः कीदृशम् 'सुजायअमरमणपवणगरुलजइणचवलसिग्धगामी' सुजातामरमनःपवनगरुडजयिचपलशीघ्रगामि'तत्र सुष्ठ्यातं गमनं यस्य तत्तथा, अमरमनः पवनगरुडाः देवचित्तवायुगरुडाः प्रसिद्धाः तान वेगाधिक्येन जयतीति अमरमनःपवनगरुडजयि, अतएव चपलशीघ्रगामि च अतिशीघ्रगतिकम् पश्चात्पदद्वयस्य कर्मधारयः, तथा कोशम् 'इसिमिव खंतिखमए' अषिमिव आँखों के ऊपर, दोनों ओष्ठों के उपर, पीछे के दोनों पैरों के घुटनो के ऊपर, आगे के पैरों के दोनों घुटनो के ऊपर, कुक्षि के ऊपर, दाई बाई ओर तथा ललाट के ऊपर ये आवर्त होते हैं। ये कर्णनयनादि १२ स्थान है इन पर ये १२ आवर्त चिह्न विशेष होते कहे गए हैं. यह अश्वरत्न मेधावि था स्वामो के पैर के संकेत से स्वामी के भाव को समझ जानेवाला था, भद्रक था. अदष्ट था विनीत था. अपने मालोक के इष्ट अर्थ का संपादक होने के कारण नम्र था इसके शरीर के ऊपरजो रोमराजि थी- वहबहूत ही अधिक सूक्ष्म एवं सुकुमार थी- तथा स्निग्ध थी (सुजाय अमरमणपघणगरुल जइण चवलसिग्धगामी) यह बड़ाहि सुन्दर चाल चलता था -तथा अपने वेग की अधिकता से यह अमर- देव, मन, पवन और गरुड हनके गमन वेग को भी जीत लेने वाला था इस तरह यह अत्यंत चपल और शीघ्रगामी थे . (इसिभिव અને આંખોની ઉપર, બન્ને ઓષ્ઠોની ઉપર, પાછળના બન્ને પગના ઘૂંટણ ઉપર, આગળના પગના ઘૂંટણ ઉપર, કુક્ષિની ઉપર, ડાબી અને જમણી તરફ તેમજ લલાટની ઉપર એ આવર્તી હોય છે. એ કર્ણ–નયન વગેરે ૧૨ સ્થાને છે. એ બધાની ઉપર એ ૧૨ આવર્તે ચિઠ વિશેષ હોય છે–એવું કહેવામાં આવે છે. એ અધરન મેધાવી હતા સ્વામીના પગના મત માત્રથી સ્વામીના ભાવને એ સમજી જતો હતો. એ ભદ્રક હતો. એ અદષ્ટ હતે. એ વિનીત હતો. પિતાના માલિકના ઈષ્ટ અર્થને સમ્પાદક હોવાથી એ નમ હતો. એના શરીરની ઉપર જે રામરાજિ હતી, તે ખૂબ જ સૂક્ષમ અને સુકુમાર હતા. તેમ જ નિષ્પ हती. (सुजाय अमरमणपवनगरुलजइण चवलसिग्घगामि) मे सुह२ यास यासतात! પિતાના વેગની અધિક્તાથી એ અમરદેવ, મન, પવન અને ગરુડના ગમન વેગને પણ જીતી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy