SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ nahaniwww ७५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे चनमार्षत्वात्, तथा 'जाइ कुलरूवपच्चयपसत्थवारसावत्तगविसुद्धलक्खणं' जाति कुलरूपप्रत्ययप्रशस्तद्वादशावत्तेकविशुद्धलक्षणम् तत्र जाति:-मातृपक्षः कुलं-पितृपक्षः रूपं सदाकारसंस्थानं तेषां प्रत्ययोविश्वासो येभ्यः ते च ते प्रशस्ताः प्रदक्षिणावहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावत देवमणिना नः चक्राकार गोलाकाराः चिह्नविशेषास्ते सन्ति यत्र तत्तथा बहुव्रीहिलक्षणः क प्रत्ययः, विशुद्धानि दोषावर्जितानि लक्षणानि अश्वशास्त्र प्रसिद्धानि यस्य तत्तथा, ततः पदद्वयस्य कर्मधारयः, तत्र द्वादशावर्ताश्च इमे वराहोक्ता:-ये प्रपाणगलकर्णसस्थिताः, पृष्ठमघनयनो परिस्थिताः । ओष्ठ सक्थि भुनकुक्षि पार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥१॥ प्रपाणम् १ गलः २ कणों ३ पृष्ठम् ४ मध्यम् ५ नयने ६ ओष्ठो ७ सक्थिनी ८ भुजो ९ कुक्षिः १० पाश्वो ११ ललाटम् १२ एतानि द्वादश स्थानानि तुरगस्य एतेषु स्थानेषु स्थिता अपि आवर्ताः द्वादशैव सुशोभनाः भवन्ति तथाहि-अत्र वृत्तिलेशः प्रपाणम् १ उत्तरोष्ठतलम् गलः २ कण्ठः यत्रस्थित आवत्तों देवमणि नामा हयानां महालक्षणतया प्रसिद्धः कौँ ३ प्रसिद्धौ एतेषु स्थानेषु संस्थिताः तथा पृष्ठम् ४ पर्याणस्थानम् मध्यं ५ प्रसिद्धम् और न कमल नाल तन्तु उसकी गति से छिन्न भिन्न होते हैं। (जाइ कुलस्वपच्चय पसत्थ बारसावत्तग विसुद्ध लक्खणं सुकुलप्पसूअं, मेहाविभद्दयविणीअं, अणुयतणुय सुकुमाललोभनिद्धच्छवि) जाति-मातृ पक्ष-कुल-पिन्तृ पक्ष एवं रूप - सुन्दराकार संस्थान-इनका विश्वास जिनसे होता है ऐसे जो प्रशस्त द्वादश आवते हैं उनसे यह युक्त था तथा अश्व-शास्त्र प्रसिद्ध विशुद्ध लक्षणों से यह सहित होता है, एवं सुकुल प्रसूत था वराहोक्त द्वादश आवत्त इस प्रकार से हैं-ये प्रपाण गल - कर्ण संस्थिताः पृष्ठ - मध्य नयनोपरिस्थिताः, ओष्ट-सक्थि भुज कुक्षि पार्श्वगास्ते ललाट सहिताः सुशोभनाः ॥१॥ प्रपाण - ऊपर के ओष्ठ के तल का नाम है, सो इस प्रपाण गल -कण्ठ के उपर जो आवत होता है उसका नाम देवमणि है और यह आवर्त अश्व के महान होने का लक्षण माना गया है इसी तरह दोनों कानों के ऊपर, पृष्ट भाग के ऊपरतथा पृष्ठ के मध्य में, दोनों પાણીમાં પણ ડૂબતે ન હતો અને કમળનાલ તંતુ તેની ગતિથી નિવિછિન પણ થતા ना . (जाइ कुलरूवपच्चयपसत्थ बारसावत्तग विसुद्धलक्खणं सुकुलप्पसूअं, मेहाविभय. विणीअं, अणुय तणुय सुकुमाल लोमनिद्धच्छवि) ति-मातृपक्षण, पितृपक्ष भने ३५સંદરાકાર સંસ્થાન–એ સર્વને જેમનાથી વિશ્વાસ થાય છે, એવા જે પ્રશસ્ત દ્વાદશ આવત છે તેમનાથી એ યુક્ત હતો. તેમજ અશ્વશાસ્ત્ર પ્રસિદ્ધ વિશુદ્ધ લક્ષણોથી એ સહિત હતા અને એ સુકુળ-પ્રસૂતા હતા. વરાહ-ઉક્ત દ્વાદશ આવત્તે આ પ્રમાણે છે - ये प्रपाण गलकर्णसंस्थिताः पृष्ठ मध्य नयनोपरिस्थिताः । ओष्ठसक्थि भुजकुक्षि पार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥१॥ પ્રપાણ–ઉપરના ઓષ્ઠતલનું નામ છે. તે એ પ્રપાણ ગલ કઠની ઉપર જે આવત હોય છે, તેનું નામ દેવમણિ છે અને એ આવ7 અશ્વની શ્રેષ્ઠતા (મહત્તા)નું લક્ષણ માનવામાં આવે છે. આ પ્રમાણે અને કાનેની ઉપર પૃષ્ઠ ભાગની ઉપર તેમજ પૃષ્ઠના મધ્યમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy