SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ७५१ प्रकाशिका टीका ४० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् जकमिव प्राकृतशैल्या अकार प्रश्लेषात् अभिलीयमानम् अभिलीयमानम्-अशुचिसंसर्गशङ्कया आत्मानं संवृण्वत् संवृण्वत् संगोपयत् संगोपयत् तथा 'खुरचलणचच्च्चपुडेहि धणियलं अभिहयमाणं अभिहयमाणं' खुरचरणचच्चपुटै घरणितलम् अभिनदाभिनत्, तत्र खुरप्रधानाचरणाः खुरचरणास्तेषां चच्चपुटाः आघातविशेषास्तै र्धरणितलम् अभिघ्नदभिन्नत खराभिघातविशेषैः पुरोवति भूमितलं क्षोभयत् क्षोभयत् तारयत् तारयत् इत्यर्थः उक्तं च 'यः खुरैः खनेत्पृथिवीमश्यो लोकोत्तरस्मृतः'इति योऽश्वः पृथिवों खनति स श्रेष्ठो अश्व उच्यते इत्यर्थः अश्ववारप्रयोगनतितो हि हयोऽग्रपादौ उदस्यति, तत्रास्यशक्ति विशेषणद्वारेण दर्शति 'दो वि अचलणे जमगसमगं मुहाओ विणिग्गमंतंव' द्वावपि च चरणौ यमकसमकं युगपद मुखाद्विनिर्गमदिव निस्सारयदिव अयमर्थः ? इदमश्वरत्नम् अग्रपादावृy न यत्तथा मुखान्तिकं प्रापयति यथाजन उत्प्रेक्षते इमौ चरणौ मुखाद्विनिर्गमयतीति चोत्प्रेक्षा पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि 'सिग्घयाए मुलाणतन्तु उदगमविणिस्साए पकमंत' शीघ्रतया मृणालतन्तूदकेऽपि निश्राय प्रक्रामत्, तत्र शीघ्रतया लाघव विशेषेण मृणालं कमलनालं तस्या तन्तुः-सूत्राकारोऽवयव विशेषः सच उदकं च तेऽपि निश्राय अवलम्ब्य अन्यद् दुर्गादिकं प्रक्रामत् सञ्चरत् अयमर्थः-यथा अन्येषां सञ्चरिष्णुनां जलचरादीनां मृणालतन्तूदके पादावष्टम्भकेन भवतः तथा नास्येति, स्त्रे चकवसमय यह अपने खुर टापो - प्रधानता वाले - चरणों से - पैरों से - पुरोवर्ती भूमि को आघात युक्त करता २ अर्थात् - क्षुभित करता २ चाल चलता है उक्तंच - " यः खुरैः - स्खनेत्पृथिवीमश्वो लोकोत्तरः स्मृतः" जब यह अपने ऊपर सवार हुए पुरुष के द्वारा नचाया जाता है तब यह अपने आगे के दो पैरों को एक साथ ऊपर को उठाता है - सो उस समय ऐसा हो प्रतीत होता है कि मानों उसके ये दोनो पैर एक साथ ही (मुहाओ घिणिग्गमंत व) इसके मुख से निकल रहे हैं (सिधाए मुणालतंतु उदगमवि णिस्साए पक्कमंतं) इसकी गती इतनी अधिक लाघवविशेष से युक्त होती है कि मृणाल तन्तु और जल ये दोनों भी इसके चलने में सहाय भूत हो जाते हैं तात्पर्य यही है कि यह थल की तरह जल के ऊपर भी अच्छितरह चल सकता है और कमल नाल के ऊपर भी सरलता से चल लेता है न वह चलते समय पानी में इबता है ચાલતાં-ચાલતાં એ પિતાના ખુરાથી પુરોવતી ભૂમિને તાડિત કરતા-કરતો એટલે કે ભૂમિને क्षयरता-रतो यासे छे. तय-"यः खुरैः खनेत्पृथिवीमश्वो लोकोत्तरः स्मृतः'' જ્યારે એ અશ્વ પોતાના ઉપર આરૂઢ પુરુષ વડે નચાવવામાં આવે છે ત્યારે એ પોતાના આગળના બે પગોને એકી સાથે ઉપર ઉઠાવે છે તે તે વખતે આમ પ્રતીત થાય છે કે જાણે सेना से अन्न पो ही साथे । (गुहाओ विणिग्गमंतं व) सेना भुसमांथी नीजी न २धा हाय ! (सिग्घाए मुणालतंतु उदगमविणिस्साए पक्कमंतं ) मेनी गति मारली બધી લાઘવ વિશેષ યુક્ત હોય છે કે મૃણાલ તંતુ અને પાણી એ બને પણ એની ચાલમાં સહાયભૂત થતા હતા. તાત્પર્ય આ પ્રમાણે છે કે એ સ્થળની જેમ પાણી ઉપર પણ ચાલી શકતું હતું, અને કમળનાલની ઉપર પણ ચાલી શકતા હતા. તે ચાલતી વખતે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy