SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ ७४४ __ जम्बूद्वीपप्रज्ञप्तिसूत्रे वाचस्पतिः तत्र अङ्गे बर्बाहुलकात् उलः अङ्गुल चात्र मानविशेषः ‘णवणउइमंगुलपरिणाह, नबनवत्यङ्गुलपरिणाहम् तत्र नवनवत्यगुलानि- एकोनशताङ्गुलप्रमाणः परिणाहो मध्यपरिधिर्यस्य ततथा पुनः कीदृशम् 'अट्ठसयमंगुलमायतं' अष्टशताङ्गुलमायतम् अष्टोत्तरशताङ्गुलानि आयतं दीर्घम्, सर्वत्र मकारोऽलाक्षणिकः, तुरगाणां तुङ्गत्वं खुरत आरभ्य कर्णावधि परिणाह: विशालता पृष्ठपाश्र्बोदरान्तरावधि आयामो मुखादापुच्छमूलम् उक्तं च परासरेण - "मुखादापेचकं दैर्घ्य पृष्ठपाश्र्बोदरान्तरात ।। आनाह उच्छ्रयः पादाद्, विज्ञेयो यावदासनम् ॥१॥ तत्रोच्चत्वसङ्ख्यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मंगुलमूसिबसिरं' द्वात्रिंशदङ्गुलोच्छितशिरस्कम् तत्र द्वात्रिंशद् अङ्गुलानि द्वात्रिंशदगुलप्रमाणम् उच्छुितं शिरो यस्य तत्तथा, पुनः कीदृम् 'चउरंगुलकन्नागं' चतुरङ्गुलकर्णकम् - चतुरङगुलप्रमाणकर्णकम् इस्वकर्णस्य जात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुच्चत्वेन अस्याश्वअङ्ग शब्द से उल प्रत्यय करने पर अङ्गुल शब्द की निष्पत्ति होती है। यह एक प्रकार का मान विशेष है । (णवणउइमंगुलपरिणाह) इस अश्वरत्न की मध्यपरिधि ९९ नन्नाणु अंगुल प्रमाणथी। (अट्ठसयमंगुलमायत) १०८ एक सो आठ अंगुल की इसकी लम्बाई थी। यहां सर्वत्र मकार अलाक्षणिक है-घोड़ो की ऊंचाई का प्रमाण खुर से लेकर कान तक नापी जाती है परिणाह विशालता-पृष्ठ भाग से लेकर उदर तक मानी जातो है । तथा आयाम-मुख से लेकर पुच्छ के मूल तक गिनी जाती है । परासर ने ऐसा हो कहा है ..... मुखादापेचकं दैर्ध्य पृष्ठपाश्र्वोदरान्तरात् । आनाह उच्छ्रयः पादाद् विज्ञेयो यावदासनम् ॥१॥ ( बत्तीसमंगुलमूसियसिरं ) ३२ अंगुल प्रमाण इस अश्वरत्न का मस्तक था ( चउरंगुलकन्नागं' चार अगुल प्रमाण इसके कर्ण थे । छोटे कान श्रेष्ठ घोडे होने के चिन्ह माने जाते हैं। इसी से धोड़े का यौवन स्थिर रहता हुआ कहा गया है। यहां पर योजना એક યવનું જેટલું પ્રમાણ હોય છે, તેટલા પ્રમાણુવાળા એક, અંગુલ હોય છે એવો વાચસ્પતિને મત છે. અંગ શબ્દને “પુત્ર પ્રત્યય કરવાથી અંગુલ શબ્દની નિષ્પત્તિ થાય छ. २ भा५ विशेष छ. (णवणउइमंगुलपरिणाहं) मे स ननी भष्य परिधि नपा अशुल प्रभावामीहती (अठसयमंगुलमायतं) १०८ मे से। मा। અંગુલ જેટલી એમની લંબાઈ હતી. અહીં સર્વત્ર મકાર અલાક્ષણિક છે. ઘડાઓની ઊંચાઈનું પ્રમાણ ખરીથી કાન સુધી માપવામાં આવે છે. પરિણાહ-વિશાલતા-પૃષ્ઠભાગથી માંડીને ઉદર સુધી માપવામાં આવે છે તેમ જ આયામ મુખથી માંડીને પૂછના મૂળ સુધી માપવામાં આવે છે. પરાસરે આ પ્રમાણે જ કહ્યું છે – मुखादापेचक दैर्ध्य पृष्ठपाचोदरान्तरात् । आनाह उच्छ्रयः पादाद् विज्ञेयो यावदासनम् ॥ (बत्तीस मंगुलमूसियसिरं ) 3२ मत्रीसमक्ष प्रभा मश्वरत्ननु भस्त तु . (चउरं. गुलकन्नाग) या अशुभ प्रभा ना ४ ( 311 ) al. नाना न श्रे४ घाना रक्षा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy