SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् ৩৪ই सेनानी सत्कः सम्पूर्ण पूर्वोक्तो ग्राह्यः स सुषेणः यावत् भरतस्य राज्ञोऽग्रानीकम् अग्रसैन्यसमूहम् आपातकिरातःहतमथित प्रवरवीरघातित यावत् प्रतिषेधितं यावत्पदान विडिय चिंधद्धयपडागं किच्छप्पाणोवगयं' इति ग्राह्यम् तथा च केचित् हताः केचित् मथिताः ताश्च प्रवरवीरा यत्र तत्तथा, एवं विपतितचिह्नध्वजपताकम् विपतिताः भ्रष्टाः चिह्नप्रधानाः ध्वजाः गरुडध्वजादयः पताकाः तदितरध्वजाः सन्ति यत्र ततथा एवं कृच्छप्राणोपगतम् कृच्छेण कष्टेन प्राणान उपगतं प्राप्तम् कथमपि धृतप्राणमित्यर्थः दिशोदिशि अभिप्रेतदिशोऽस्यां दिशि प्रतिषेधितम् आपातकिरातैः युद्धान्निवारितम् अग्रानीकं सैन्यसमूह पश्यति भरतस्य सुषेण नामा सेनापतिः 'पासित्ता' दृष्ट्वा 'आसुरुत्ते रुठे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ' आशुरुप्तः शीघ्रं कृद्धः रूष्टः तोषरहितः चाण्डिक्यितः रोषयुक्तः कुपितः क्रुद्धः मिसिमिसेमाणः कोपातिशयात् दीप्यमानः-जाज्वल्यमानः कमलामेलं नामाश्वरत्नं दुरोहति आरोहति 'दुरुहिता' दुरूह्यआरूह्य अथ अश्वरत्नवर्णनमाह-'तएणं तं असीइमंगुलमूसि' इत्यारभ्य 'सेणावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण पदयोजना तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेलम् अश्वरत्न सेनापतिः क्रमेण सन्नाहादि परिधानविधिना समभिरूढः, आरुढः कीदृशम् अश्वरत्नमित्याह-'असीइमंगुलमूसिअं' इति, अशीत्यङगुलोच्छ्रितम् अशीत्यगुलानि उच्छ्रितम् अशीत्यगुप्रमाणकम् अङ्गुलं यवमानम् इति वाला-जिसमें अनेक योधाओको मार दिये गये हैं और अनेक श्रेष्ठयोद्धाओंको जिस में घायल कर दिये गये हैं-ऐसा देखा "यहां यावत् पद से" विवडियचिंघद्धयपडागं, किच्छप्पाणोवगयं" इन पूर्वोक्तविशेषणों का ग्रहण हुआ है । तो (पासित्ता ) देखकर ही वह ( आसुरत्ते. रुद्रे, चंड क्किए, कुविए, मिसमिसेमाणे कमलामेलं आसरहं दुरूहइ) एक साथ ही अत्यंत क्रुध हो गया, उसे थोड़ा सा भी संतोष नहीं रहा, स्वभाव में उसके रोष भर गया इस तरह वह कुपित और कोप के अतिशय से जलता हुआ कमलामेल नाम के अश्वरत्न पर सवार हुआ । अश्वरत्न का वर्णन-( असीइमंगुलमूसिअं) यह अश्वरत्न ८० अस्सी अंगुल ऊँचा था। एक यव का जितना प्रमाण होता है, उतने ही प्रमाण वाला एक अंगुल होता है ऐसा वाचस्पति का मत है जाव दिसो दिसि पडिसेहि पासइ) २५यानी न मापात राती १ तमथित प्र१२ वीर યુક્ત કે જેમાં અનેક યોદ્ધાઓ હણાયા છે તેમજ અનેક યોદ્ધાઓ ઘવાયા છે તેમ જોયું. मही यावत् ५४थी ('विडियचिंधद्धयपडारां किच्छप्पाणोवगयं") से पूर्वरित विशेषानु घडण थयु छ. ता (पासित्ता) ने त ( आसुरत्ते, रुठे, चंडक्किए, कुविए, मिसमिसेमाणे कमलामेलं आसरहं दुरूहइ) ते दम दुद्ध थई गया. तेन था। ५५ सतोष રહ્યો નહિ. તેના સ્વભાવમાં રોષે ભરાઈ ગયે. આ પ્રમાણે તે કુપિત અને કેપના અતિશય આવેશથી પ્રજ્વલિત થતા કમલાલ નામક અશ્વરત્ન ઉપર સવાર થયા. તે અશ્વરત્નનું qएन 240 प्रभारी छ- (असीइ मंगुलमूसि) मे श्रे४ भव ८० मे सी शुस यो ता. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy