SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ ७४२ जम्बूद्वीपप्रज्ञप्तिसूत्रे जालमौक्तिकजालकैः परिमण्डितेन पृष्ठेन शोभमानेन शोभमानम् कर्केतनेन्द्रनीलमरकतमसारगल्लमुखमण्डनरचितम् आविद्धमाणिक्यसूत्रकविभूषितं कनकमयपद्मसुकृततिलकं देवमतिविकल्पितं सुरधरेन्द्रवाहायोग्यावजम् सुरूपं द्रवत्पन्चचारुवामरमेलकं धरत् अनभ्रबाहम् अमेलनयनम् कोकासितवहलपत्रलाक्षं सदावरणनवकनकतप्ततपनीयतालुजिह्वाऽऽस्य श्रीकाऽभिषेकघोणं पुष्करपत्रमिव लिलविन्दुयुतम् अमञ्चलं चञ्चलशरीरं चोक्षचकपरिव्राजक इव अभिलीयमानम् अभिलीयमानं खुरवरणचच्चपुटैः धरणीतलम् अभिध्नदभिध्नवावपि चरणौ यमकसमकमुनाद्विनिर्गदिव शीघ्रतया मृणालतन्तूदुकर्माप निश्राय निश्राय प्रकामत् जातिकुलरूपप्रत्ययपशस्तद्वादशावतकविशुद्धलक्षणं सुकुलप्रसूतं मेधावि. भद्रविनीतम् अणुफतनुकसुकुमारलामस्निग्धच्छवि सुजातामरमनः पर्वनगरुडजयिचपल. शीघ्रगामीऋषिमिव शान्तिक्षमया सुशीष्यमिध प्रत्यक्षताधिनीतम् उदकहुतवहपाषाणपांशूकईमसशर्करसवालुकतटकटकविषमप्राग्भारगिरीदरीषु लघणप्रेरणनिस्तारणासमर्थम् अचण्ड पातित दण्डपाति अनश्रुपाति अकालतालु च कालहेषि जितानद्रम् गवेषकम् जितपरिपहम् जात्यजातीयम्, माल्लघ्राणम्, शुकपत्रसुवर्णकोमलम्, मनोऽभिरामं कमलामेलम् अश्वरत्न सेनापतिः क्रमेण समभिरूढः कुवलयदलश्यामल च रजनीकरभण्डलनिभम् शत्रजनविनाशनम् कनकरत्नदण्डम् नवमालिकापुष्पसुरभिगन्धि नाना मणिलताभक्तिचित्रम् च प्रधौत 'मिसिमिसित' तोक्ष्णधारम् दिव्यं खड्गरत्नम् लोके अनुपमानम् तच्च पुनर्वशरूक्षङ्गास्थिदन्त कालायसविपुललोहदण्डकवरवज्रभेदकं यावत् सर्वत्राप्रतिहतम् किं पुनर्जङ्गमानां देहेषु पञ्चाशदशैलानि दीर्घः स षोडशाङ्गुलानि विस्तीर्णः। अङ्गुिलश्रोणिकः ज्येष्ठ प्रमाणोऽसि भणितः ॥१॥ तत् असिरत्नं नरपतेः हस्तात् गृहीत्वा यत्रैव आपातकिराता स्तत्रैव उपागच्छति उपागत्य आपातकिरातेभ्यः सार्द्धम्, संगलग्नश्चाप्यभवत् ॥ ततः खलु स सुषेणः सेनापतिस्तानापातकिरातान् हतमथितप्रवरवीरघातित यावद् दिशोदिशि प्रतिषेधयति ॥सू०१८॥ टीका -- "तएणं से" इत्यादि 'तएणं से सेणाबलस्स णेा वेढो जाव भरहस्स रणो अग्गाणीय आवाडचिलाएहि हयमहियपवरवीर जाव दिसोदिसि पडि सेहि पासई' ततः स्वसैन्य प्रतिषेधनादनन्तरं खलु स सेनाबलस्य-सेनारूपस्य बलस्य नेता स्वामीवेष्टकः वस्तुमात्रविषयकोऽत्र भरत सैन्य में क्या हुआ-- इसका कथन'तएणं से सेणाबलस्स णेया वेढो जाव भरहस्स' इत्यादि-सू० १८॥ टोकार्थ ----(तएण से सेणाबलस्स णेया) जव सेना रूप बल के नेता सुषेण नामकसेनापति ने (भरहस्स रण्णो) भरत महाराजा के (अग्गाणीयं आवाडचिलाएहिं हयमहियपवरवीरघाइयजाव दिसोदिसं पडिसेडिअं पासइ ) अपातीक को आपात किरातों के द्वारा हतमथित प्रवर वीर ભરત સૈન્યમાં શું થયું ? તે સંબંધમાં કથન : 'त एणं से सेणाबलस्स णेया वेढो जाव भरहस्स' इत्यादि-सूत्र-१८ ।। कार्थ-(त एणं से सेणाबलस्स णेया) न्यारे सेना३५ जना नेता सुषे सेनापति ( भास्स रणो) मरत ना (अग्गाणीय आवाडचिलाएहि हयमयिपवरवीरघाइय જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy