SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ७४१ प्रकाशिका टीका तृ० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् धरणिअलं अमिहणमाणं अभिहणमाणं दोविअ चलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्घयाए मुलाणतंतु उदगमवि णिस्साए पक्कमंतं जाइकुलरूवपच्चयपसत्थवारसावत्तगविसुद्धलक्खणं सुकुलप्पसूअं मेहाविभद्दयविणीयं अणुअतणुअसुकुमाल लोमनिद्धच्छवि सुजाय अमरमणपवणगरुलजइणचवलसिग्घगामि इसिमिव खंतिखमए सुसीसमिव पच्चक्खया विणीयं उदगहुतवहपासाणपंसुकद्दमससक्कर सवालुइल्लतडकडग विसमपन्भारगिरिदरीसु लंघण पिल्लणणित्थारणासमत्थं अचंडपाडियं दंडपाति अणंसुपातिं अकालतालुंच कालहेसि जिय निगवेसगं जिअ परिसहं जच्चजातीअं मल्लिहाणि सुगपत्त सुवण्ण कोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमण समभिरूढे कुवलयदलसामलं च स्यणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअ पुष्फसुरहिगंधि णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसित तिक्खघारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगट्ठिदंत कालायसविपुललोहदंडकवरबइरभेदकं जाव सव्वस्थ अप्पडिहयं किं पुण देहेसु जंगमाणं पण्णासंगुलदीहो सोलससे अंगुलाई विच्छिण्णो। अद्धंगुल सोणीको जेट्ठप्पमाणो असो भणिओ ॥१॥ असिरयणं णवइस्स हत्थाओ तं गहिऊण जेणेव आवाड़चिलाया तेणव उवागच्छइ उवागच्छित्ता आवाडचिलाएहिं सद्धि संपलग्गे आवि होत्था। तएणं से सुसेणे सेणावई ते आवाडचिलाए हयमहिअ पवरवीरघाइअ जाव दिसो दिसि पडिसे हेइ ॥सू० १८॥ छाया-ततः खलु स सेनाबलस्य नेता वेष्टको यावत् भरतस्य राज्ञोऽग्रानीकम् आपातकिरातैः हतमथितप्रवरवोर यावत् दिशोदिशि प्रतिषेधितं पश्यति, दृष्ट्वा आशुरुतः रूष्टः चाण्डिक्यितः कुपितः मिसिमिसेमाणः कमलामेलम् अश्वरत्नं दूरोहति, दूरुह्य ततः खलुतम् अशीत्यङ्गुलोच्छ्रितम् नवनवत्यशैलपरिणाहम् अष्टशताजुलायतम द्वात्रिंशदङ्गुलोच्छ्रितशिरस्क चतुरङ्गुल कर्णकं विंशत्यलोच्छ्रितखुरं मुक्तोलीसंवृतवलितमध्यम् ईषदङ्गुलोप्रणतपृष्ट संनतपृष्ठं संगतपृष्ठं सुजातपृष्ठं प्रशस्तपृष्ठं विशिष्टपृष्ठम् एणा जानून्नतविस्तृतस्तब्धपृष्ठं वेत्रलताकशानिपाताडेल्लणप्रहारपरिवर्जिताङ्गम तपनीय स्थासकाहिलाणम वरकनकसुपुष्पस्थासकविचित्ररत्नरज्जुपार्व काञ्चनमणिकनकपवरक नानाबिघण्टिका જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy