SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७४० जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्र कृच्छ्रेण कष्टेण प्राणान् उपगतं प्राप्तम् कथमपि धृतप्राणमित्यर्थः दिशोदिशि दिशः सकाशादपरदिशि स्वाभिमादक त्याजनेन अपरस्यां दिशि इत्यर्थः प्रतिषेधयन्ति युद्धान्निवर्तयन्ति इत्यर्थः ।।सू०१७॥ इतो भरतसैन्ये किं जातमित्याह "तएणं से” इत्यादि । मूलम-तएणं से सेणाबलस्स णेआ वेढो जाव भरहस्स रणो अग्गाणीअं आवाडचिलाएहि हयमहियपवरवीर जाव दिसोदिसं पडिसेहियं पासइ पासित्ता असुरुत्ते रुठे चंडिक्किए कुविए मिसिमिसे माणे कमलामेलं आसरयणं दुरूहइ दुरूहित्ता तएणं तं असीइमंगुलमूसिअं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगुलमूसिअसिरं चउरंगुलकन्नागं वीसइ अंगुल बाहागं चउरंगुलजाणूकं सोलस अंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलोसंवत्तवलिअमज्झं ईसिं अंगुलपणयपढें संणयपटुं संगयपटुं सुजायपटुं पसत्थपढें विसिट्ठपढें एणीजाणुण्णय वित्थयथद्धपटुं वित्तलयकसणिवाय अंकेल्लण पहारपरिवज्जिअंग तवणिज्जथासगाहिलाणं वरकणगसुफुल्लथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पटेण सोभमाणेण सोभमाणं कक्केयणइंदनीलमरगय गल्लमुहमंडणरइअं आविद्धमाणिक्कसुत्तगविभूसिअंकणगामय पउमसुकयतिलकं देवमइविकप्पिअं सुखरिंदवाहणजोग्गा वयं सुरूपं दूइज्जमाणपंचचारुचमरामेलगं धरतं अणभवाहं अभेलणयर्ण कोकासिअ बहलपत्तलच्छं सयावरणनवकणगतविअतवणिञ्जतालुजीहासयंसिरियामिसेअ घोणं पोक्खरपत्तमिव सलिलबिंदुजुअं अचंचलं चंचलसरीरं चाक्खचरगपरिवायगोविव हिलीयमाणं हिलीयमाणं खुरचरणचच्चपुडेहि तवाले कर दिये गये. तथा उनकी प्रधान गरुड़ चिह्नवाली ध्वजाएँ और इनसे भिन्न सामान्य ध्वजाएँ भो नष्ट कर दी गई। इससे वे किसी भी तरह से कथकथमपि जीवित बने रहकरबडो मुश्किल से अपने प्राणों को बचाकर-वहां से भाग गये और दूसरी ओर चले गये ।।१७।। તેનાથી ભિન્ન સામાન્ય વિજાઓને નષ્ટ કરી દીધી. એથી તેમનામાંથી શેષ સૈનિકે કથા કથમીપ પ્રાણ બચાવીને ત્યાંથી પલાયન થઈ ગયા અને બીજી તરફ જતા રહ્યા. ૧છા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy