SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १७ उत्तरार्द्धभरतविजेतव्यजन स्वरूपनिरूपणम् ७३९ विशेषो यैस्ते तथा, पुनश्च कीदृशास्ते किराताः 'गहिआउहप्पहरणा' गृहीतायुधप्रहरणाः, तत्र गृहीतानि आयुधानि प्रहरणानि च यैस्ते तथा, प्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि वाणादीनि अक्षेप्यानि खड्गादीनि बोध्यगनि, अथवा गृहीतानि आयुधानि प्रहरणाय यैस्ते तथा, एवंभूता आपातकिराताः 'जेणेव भरहस्स रणो अग्गाणीयं तेणेव उवागच्छति' यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति ‘उवागच्छित्ता' उपागत्य 'भरहस्स रणो अग्गाणीएण सद्धि संपलग्गा यावि होत्था' भरतस्य राज्ञः अग्रानीकेण सैन्याग्रभागेन सार्द्धम् योद्धु संप्रलग्नाश्चाप्यभूवन् 'तएणं ते आवाडचिलाया भरहस्स रणो अग्गाणीअं हयमहियपवरवीरघाइअ विवडिअ चिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडि सेहिति' ततः तदनन्तरं खलु ते आपातकिराताः भरतस्य राज्ञः अग्रानीकं सैन्याग्रभाग कीदृशं तत् हतमथितप्रवरवीरघातितचिह्नध्वजपताकम् तत्र केचिद् हताः केचिद् मथिताः केचिद् घातिताश्च वीराः श्रेष्ठयोद्धारो यत्र तत्तथा एवं विपतिता नष्टाः ध्वजाः गरुडध्वजादयः पताकाश्च तदित्तरध्वजाः सन्ति चिह्न यत्र तत्तथा पश्चात्पदद्वयस्य कर्मधारयः अत्र पूर्वपदे घातितशब्दस्य प्रवरवीशब्दात् पूर्व प्रयोक्तव्यत्वे परप्रयोगः प्राकृतत्वात् तथा कृच्छ्रप्राणोपगतम् सूचक विमलवर चिन्ह्न पट मस्तक पर धारण कर लिया. (गहियाउहप्पहरणा) और अपने अपने हाथों में उन सबने आयुध एवं प्रहरण उठा लिये । इस प्रकार से योद्धाओ के वेष से सज्जित होकर वे (जेणेव भरहस्स रणो अग्गाणोयं तेणेव उवागच्छंति) जहां पर भरत राजा का अग्रानीक (सैन्य) था-वहां पर पहुंच गये। (उवागच्छित्ता भरहस्प्त रणो अग्गाणीएण सद्धिं संपलग्गा याविहोत्था) वहां पर पहुंच कर उन्होंने भरत राजा के अग्रानीक के साथ युद्ध करना प्रारम्भ कर दिया ( तएणं ते आवडचिलया भरहस्स रण्णो अग्गाणीयं हयमहियपवरवीरघाइय विवडियचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसं पडिसे हिंति ) उस युद्ध में उन्होंने-आपातकिरातो ने-भरत नरेश को अग्रानीक को ऐसा बना दिया-कर दिया-कि जिसमें कई श्रेष्टवीर योधा मारे गये, कई श्रेष्ठ वीर योधाओंको जरूमीकर दिये गये, एवं कई श्रेष्ठ वीर योधा आधाકરીને ધનુષ હાથમાં લીધા ગ્રીવામાં ગ્રીવારક્ષક ગ્રેવેયક પહેરી લીધું વીરાતિવીરતા સૂચક ( १२ यिह ५८ भरत ५२ पा२४॥ ४यु (गहियाउहप्पहरणा) तेम पाताना यामा सायुधे। मने प्रहर। बीघा मा प्रमाणे यांद्वाना वेषभा सुसन धन तया (जेणेव भरहस्स रण्णो अग्गाणोयं तेणेव उवागच्छति ) यां भरत शनी सैन्याअभाग तो त्यां पह-या. (उवागच्छित्ता भरहस्स रणो अग्गाणीएण सद्धि संपलगगा यावि होत्था) त्यां पडयाने तेमणे भरतना मानी साथ युद्ध ४२वानी १३मात ४१. ( त एणं ते आपातचिलाया भरहस्स रण्णो अगाणीयं हयमहियपवरवीराइय विवडिय चिंधद्धय पडागं किच्छप्पाणोवगयं दिसोदिसं पडिसेहिति ) ते युद्धमा तभणे मरतनरेशनी मयाનીકના કેટલાક શ્રેષ્ઠ વીરેને મારી નાખ્યા. કેટલાક વીર વૈદ્ધાઓ ઘવાયા અને કેટલાક વીર વૈદ્ધાઓને આઘાત યુક્ત કરી દીધા તેમજ તેમની પ્રધાન ગરુડ ચિહ્નવાળી દવાઓ અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy