SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १८ भरतसैन्यस्थितिदर्शनम् ७४५ रत्नस्य स्थिरयौवनत्वमभिहितं शङ्कुकर्णत्वात् अत्र योजनायाः क्रमप्राधान्येन पूर्वम् कर्णविशेषण ज्ञेयं पश्चात् शिरसः अश्वश्रवसो मूर्ध्न उच्चतरत्वात् पुनः कीदृशम् 'बीस अंगुलवाहाग' विंशत्यङ्गुलबाहाकम्, २० विंशत्यङ्गुलप्रमाणा बाहा - शिरोभागाधोवर्त्ती जानूरोरुपरिवर्त्ती प्राकचरण भागी यस्य तत्तथा 'चउरंगुलजाणू कं' ४ चतुरङ्गुलजानुकम् तत्र चतुरङ्गुलप्रमाणं जानु बाहुजंघासन्धिरूपोऽवयवो यस्य तत्तथा, तथा 'सोलअगुलजंघागं' षोडशाङ्गुलजंघाकम् तत्र १६ षोडशाङ्गुलप्रमाणा जंघा - जान्वधोवती खुराafararat यस्य तत्तथा, पुनश्च कीदृशम् ' चउरंगुलम् सिअखुरं' चतुरगुलोच्छ्रितखुरम्, तत्र ४चतुरङ्गुलोच्छ्रिताः खराः पादतलरूपाः अवयवा यस्य तत्तथा, एषामवयवानामुच्चत्वमीलने सर्वसङ्ख्या ८० अशीत्यगुलरूपा, मकारः सर्वत्रालाक्षणिकः सम्प्रति अवयवेषु लक्षणोपेतत्वं सूचयति 'मुत्तोलीसंवत्तवलिअमज्झं' मुक्तोली संवृत्तवलितमध्यम् तत्र मुक्तोलीनाम अघ उपरि च सङ्कीर्णा मध्येतु ईषद्विशाला कोष्ठिका तद्वत् संवृत्तं सम्यग्वर्तुलं वलितं वनस्वभावं नतुस्तन्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादुचिता इयमुपमा 'इसि अंगुलपणयपट्ट' ईषदङगुलप्रणकी क्रम प्रधानता लेकर पहिले कर्ण का विशेषण पश्चात् शिर का विशेषण जानना । क्योंकि घोड़े के दोनों कान मस्तक की आपेक्षा उच्च होते हैं । ( बीसइ अंगुलवाहाग ) इसकी शिरोभाग के अधोवर्ती और दोनों जानुओं के उपरिवर्ती ऐसा चरणों का प्रथम भाग - गर्दन के नीचे का भाग २० वीस अंगुल प्रमाण था ( चउरंगुलजाणूक सोलस अंगुल जंघाग ) चार अंगुल प्रमाण इसका जानु था - बाहु और जंघा का सन्धिरूप अवयव था । १६ सोलह अंगुल प्रमाण इसकी जंघा थी - जानु के नीचे का खुरों तक का अवयवरूप भाग था ( चउरंगुलमूसियखुरं ) चार अंगुल ऊँचे इसके खुर थे । ( मुत्तोलीसं वत्तवलियमज्झ ) मुक्तोली - नीचे ऊपर में संकण तथा मध्य में थोड़ी विशाल ऐसी कोष्ठिका के जैसा इसका अच्छी तरह से गोल एवं वलित वलन स्वभाव को स्तब्ध स्वभाव का नहीं मध्य भाग था ( ईसिं अंगुल મનાય છે. એનાથી જ ઘેાડાનુ યૌવન સ્થિર રહે છે, આમ કહેવાય છે. અહી' ચેાજનાની ક્રમ પ્રધાનતા લઈને પહેલાં કણ' (કાન)તુ વિશેષણ અને ત્યાર બાદ શિનું વિશેષણ જાણવુ लेऽो. उभडे घेाडाना भन्ने । शिरनी अपेक्षा या होय छे. ( बीसइ अंगुलवाहागं ) એની ખેાહા– ( શિરેાભાગના અધેવતી અને બન્ને જાનુએના ઉપરને ચરણાને પ્રથમ लाग-ग्रीवानी नीयेनेा लाग) २० बीस म गुस प्रमाण् हती. ( चंगुल जाणूकं सोलस अंगुलजंघागं ) यार अशुद्ध प्रभाश सेनो भनुभाग इता - मेटले ! जाडु भने धाना संधि રૂપ અવયવ હતા. ૧૬ સેાળ અંગુલ પ્રમાણ એની જંઘા હતી-એટલે કે જાનુની નીચેના ખુર सुधीने। अवयव ३५ भाग हुते। ( चउरंगुलमूसियखुरं ) यार गुल थी मेनी मरीओ हती (मुत्तोलीसं वत्तवलियमज्झ ) भुक्तोबी - नीचे - उपरमां संडी तथा मध्यमां વિશાળ એવી કાષ્ઠિકા જેવા એના સારીરીતે ગાળ તેમ જ વિલત-વલન સ્વભાવને, નહિ કે ९४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy