SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ anvar ७३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे भूमिगयदिद्विमा झिायति' तन्नज्ञायते देवानुप्रियाः । अस्माकं विषयस्य को मन्ये इति वितीर्थ निपातः तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इति कृत्वा अप हतमनःसंकल्पाः विमनस्काः चिन्ताशोकसागरे चिन्तया राज्यभ्रंशधनापहारादि चिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः 'करयल पल्हत्थमुहा' करतलपर्यस्तमुखाः करत ले पर्यस्तं निवेशित मुखं यैस्ते तथा, 'अट्ठज्झाणोवगया' आर्तध्यानोपगताः 'भूमिगर्यादहिभा' भूमिगतदृष्टिकाः 'झिआयंति' ध्यायति आर्तध्यानं कुर्वन्ति आपतिते सङ्कटे किंकर्तव्य मिति चिन्तयन्तीति, अथ प्रस्तूयमानं भरतस्य चरित माह-'तएणं' इत्यादि । 'तएणसे' भवहे राया चक्करयणदेसिश्रमग्गे जाव समुदरवभूअं पिव करेमाणे करेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिव्व मेहंधयारणिवहा' ततः आपातकिरातानां उत्पातचिन्तनसमये खलु स भरतो राजा चक्ररत्नादेशितमार्गः यावत् अनेकराजसहस्रानुयातमार्गः महतोत्कृष्ट सिंहनादबोलकलकलरवेण समुद्ररवंभतामिव प्राप्तामिब गुहां कुर्वन् कुर्वन् तमिस्रागुहात: औत्तराहेण द्वारेण निरेति निर्याति कस्मात् क इब भविस्तईत्ति कटु ओहयमणसंकप्पो चिंता सोगसागरं पविट्ठा करयलपल्हत्थमुहा अट्ठमाणोवगया भूमिगयदि दिया झियायति ) तो हे देवानुप्रियो ! पता नहीं पड़ता है कि हमारे देश में क्या उपद्रव होने वाला है. इस प्रकार कहकर वे सब के सब अपहत मनः संकल्पवाले होकर विमनस्क बन गये, और राज्यभ्रंश, और धनापहार होने आदि की चिन्ता से आकुलित होकर शोक सागर में डूब गये तथा आर्तध्यान से होकर वे अपनी२ हथेली पर मुख रखकर बैठ गये और नीचे की ओर दृष्टि लगाकर विचार करने लगे कि अब हमें क्या करना चाहिए ( तएणं से भरहे राया चक्करयणदेसियमग्गे जाव समुदरवभूयंपिव करेमाणे २ तिमि सगुहाओ उत्तरिल्लेणं दारेण णीति ससित्र मेहंघयारणिवहा ) इसके बाद वह भरत राजा कि जिसके आगे २ का रास्ता चक्करत्न बताता जाता है यावत् जिसके पीछे २ हजारों राजा चल रहे हैं. जोर जोर से सिंहनाद के जैसी अव्यक्तध्वनि से एवं कल कल के शब्द से गुहा गरिट्रिया झियायंति) ताइवानुप्रिया छप सम२ नथा ५ती , अमा। हशमां કઈ જાતનો ઉપદ્રવ થવાનો છે. આ પ્રમાણે કહીને તેઓ સર્વે અપહત મનઃ સંકલ્પવાળા થઈ ને વિમનસક બની ગયા. અને રાજય ભ્રંશ અને ધનાપહાર આદિની ચિતા થી આકૃતિ થઈને શેક સાગરમાં નિમગ્ન થઈ ગયા. તેમજ આધ્યાન થી યુક્ત થઈ ને તેઓ પોત પિતાની હથેળીઓ ઉપર મેં રાખીને બેસી ગયા અને નીચેની તરફ દષ્ટિ રાખીને વિચાર १२वा साम्य हवे समारे शु२ स. (तएणं से भरहे राया चक्करयणदेसिय मग्गे जाव समुद्दरवभूयंपिव करेमाणे २ तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिव्व मेहंधयारनिवहा) त्या२ मा त भरत २० । पानेभाग या Ee કરતું જાય છે યાવત્ જેની પાછળ પાછળ હજાર રાજાઓ ચાલી રહ્યા છે.જેર– જોરથી સિંહ નાદ જેવા અવ્યક્ત ઇવનિથી તેમજ કલ કલના શબ્દથી ગુફાને સમુદ્ર જેવા શબ્દથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy