SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तु ० वक्षस्कारः सू० १७ उत्तरार्द्ध भरतविजेतव्यजन स्वरूपनिरूपणम् ७३७ aata चन्द्र इव मेघान्धकार निवहात् मेघतमः समूहात् । 'तरणं ते आवाडचिलाया भरहस्सरणो अग्गाणीअं एज्जमाणं पासंति' ततो गुहातो निर्गमनानन्तरं खल ते आपात किराताः भरतस्य राज्ञः अग्रानीकं सैन्याग्रभागम् ' एज्जमाणं' इयदागच्छत् पश्यन्ति 'पासिता' दृष्ट्वा 'आसुरुत्ता' आशुरुप्ताः शीघ्रक्रुद्धा: 'रुद्रा:' तोषरहिताः 'चंडिक्किआ' चाण्डिवियताः रोषयुक्ताः 'मिसिमिसेमाणा' क्रोधवशात् दीप्यमानाः 'अण्णमण्णं सदावेंति' अन्योऽन्यं शब्दयन्ति अहयन्ति 'सद्दावित्ता' शब्दयित्वा आहूय ' एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादिषुरिति किमयादिषुरित्याह - 'एस' इत्यादि 'एसणं देवाणु - पिया ! केइ अप्पत्थिअपत्थर दुरंतपंतलक्खणे हीणपुण्णचाउदसे हिरिसिरिपरिवज्जिए जेणं अहं विसयस्स उवरिं विरिएणं हध्वमागच्छइ' एषः खलु देवानुप्रियाः कत्रित् अज्ञात नामको प्रार्थित प्रर्थकः दुरन्तप्रान्तलक्षणः हीनपुण्यचातुर्दर्श: ह्री श्री परिवर्जितः यः खलु अस्माकं विषयस्य देशस्य उपरि वीर्येण आत्मशक्त्या 'हव्वं ति' शीघ्रको समुद्र के शब्द से व्याप्त हुई जैसे करता २ उस तिमिस्र गुफा के उत्तर दिशा के द्वार से मेधकृत अंधकार कि समूह से चन्द्रमा की तरह निकला ( तरणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एज्जमाणं पासंति ) उन आपात किरातीने भरत राजा की अप्रानीक को"सैन्याप्रभाग को आते हुए देखा - (पासिता आसुरता रुट्ठा चेडक्किया कुविय। मिसिमिसेमाणा अण्णमण्णं सदावेंति ) देखकर वे उसी समय क्रुद्ध हो गये. रुष्ट-तोषरहित हो गये, रोष से युक्त हो गये, और क्रोध के वश से लाल पीले हो गये. इसी स्थिति में उन्होंने एक दूसरे को बुलाया और (सदावित्ता एवं वयासी) बुलाकर इस प्रकारकहा (एसणं देवानुप्पिया ! कोइ (अपत्थियपत्थए दुरं तपंतलक्खणे हीणपुण्णचा उदसे हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उaft विरिएणं हव्व मागच्छइ ) हे देवानुप्रियो ! यह अज्ञात नामवाला कोई व्यक्ति कि जो अपनी मौत का चाहना कर रहा है, तथा दुरन्त पान्त लक्षणों वाला है एवं जिस का जन्म हीन पुण्यवाली कृष्णपक्ष की चतुर्दशी में हुआ है तथा जो लज्जा एवं વ્યાસ કરતા તે તમિસ્રા ગુફાના ઉત્તર દિશાના દ્વારથી મેધકૃત અંધકારના સમૂહમાંથી ચન્દ્ર भानी प्रेम नव्या. (तपणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एज्जमाणं पासंति) ते भाषाततिलरत राजनी मानीने सैन्यलिाग ने- आवतो लेये. (पासिता आसुरता सट्टा चंडकिकया कुविया मिसिमिसेमाणा अण्णमण्णं सद्दार्वेति) लेने तेथे तरतन યુદ્ધ થઇ ગયા, રુષ્ટ તાષરહિત થઇ ગયા રાષથી યુક્ત થઈ ગયા. અને ક્રે।ધારિષ્ટ થઇને લાલ પીળા थाँ गया. मेवी स्थितिमां तेभो ये मीलने मोलाच्या मने (सहायिता एवं वयासी) बोलावीने परस्पर मा प्रभाशे ४धु ं (एसणं देवानुप्पिया ! केई अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउले हिरि सिरिपरिवजिए जेणं अम्हे विसयस्स उवरि वोरिएणं हव्व मागच्छइ) हे हेवानु પ્રિયા એ અજ્ઞાતનામ ધારી કોઇ પુરુષ કે જે પેાતાના મૃત્યુને આમ ત્રી રહેલ છે દુરત પ્રાન્ત લક્ષણા વાળે છૅ અને જેના જન્મ હીન પુણ્યવાળી કૃષ્ણ પક્ષની ચતુ`શી ના દિવસે થયેલ છે તથા જે લજા અને લક્ષ્મી થી હીન છે– અમારા દેશ ઉપર પેાતાની શક્તિ વડે આક્રમણ ९३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy