SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० १७ उत्तरार्द्धभरतविजेतव्यजन स्वरूपनिरूपणम् ७३५ न्ति, अथ ते आपातकिराताः किं कृतवन्त इत्याह- 'तएणं' इत्यादि 'तएणं ते आवाडचिलाया विसयंसि बहूई उप्पाइयसयाई पाउब्भूआई पासंति' ततः उत्पातभवनानन्तरं खल्ल ते आपातकिराताः विषये देशे बहूनि औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति अवलोकयन्ति 'पासित्ता' दृष्ट्रा 'अण्णमण्णं सदावेंति' अन्योऽन्यम् परस्परं शब्दयन्ति आह्वयन्ति 'सदावित्ता एवं वयासी' शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तः, किमुक्तवन्तः कीदृशाश्च ते अभूवन् इत्याह-‘एवं खलु' इत्यादि 'एवं खलु देवाणुप्पिया ! अम्हं विसयसि बहूइं उप्पाइयसयाई पाउन्भूयाई तं जहा-अकाले गज्जियं अकाले विज्जुआ अकाले पायवा पुष्फंति अभिक्खणं अभिक्खणं आगासे देवयामओ गच्चंति' एवं वक्ष्यमाणप्रकारेण खलु निश्चये देवानुप्रियाः ऋजुस्वभावाः ! अस्माकं विषये देशे बहूनि औत्पातिकशतानि प्रादुर्भूतानि प्रकटीभूतानि, तद्यथा-अकाले गन्जितम् अकाले विद्युतः अकाले पादपाः पुष्यन्ति,अभीक्ष्णम् अभीक्ष्णम् आकाशे देवताः-भूतवि शेषाः नृत्यन्ति 'तं णणज्जइ णं देवाणुप्पिया! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सइ त्तिकटु ओहयमणसंकप्पा चितासोगसागरं पविट्टा करयलपल्हत्थमुहा अट्ठज्झाणोवगया अकाल में विजलियों का चमकना अकाल में वृक्षों का पुष्पित होना, अकाल में बार २ भतों का नर्तन होना, (तएणं ते आवाडचिलाया विससि वहुई उप्पायसयाई पाउन्भूयाई पासंति) जब उन आपात किरातों ने अपने देश में इन अनेक अशुभ सूचक उत्पातो को होते देखा तो ( पासित्ता अण्णमण्णं सद्दावेंति सहावित्ता एवं क्यासी ) देखकर उन्होने एक दूसरे को बुलाया और बुलाकर आपस में इस प्रकार से कहना प्रारम्भ किया । ( एवं खलु देवाणुप्पिया ! अब विसयसि बहूई उप्पायसयाई पाउन्भूयाई ) हे देवानप्रियो । देखो हमारे देश में अनेक सैकड़ो उत्पात प्रकट हो गये हैं-( तं जहा ) जैसे-(अकाले गजियं, अकाले विज्जया, अकाले पायवा पुप्फति, अभिक्षणं-२ आगासे देवयाओ नचंति ) अकाल में गर्जना होती है, अकाल में विजुलियां चमकती है, अकाल में वृक्ष पुष्पित होते हैं, और बार-२ आकाश में भूतादि देव नाचते है (तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस्स के मन्ने उवइवे जासायभवी मम वृक्षा ५०५त था, मामा वारपार भूत-प्रेतानु नत न थj (तएणं ते आवाडचिलाया विसयंति बहुई उपपायसयाई पाउन्भूयाइ) न्यारे ते मापातशत चातानाशभा ये मन जतना मशुभ सूय पातयता नया ता (पासित्ता अण्णमण्णं मावति, सहावित्ता एवं वयासी नन तमणे मे भागने मोसाव्य! मन मसावीन पर५२ सवारी ४ च्या (एवं स्खलु देवाणुप्पिया ! अझं विसयसि बहूई उपायमयाई पाउन्भयाई), पानुप्रिया! नुश्मा, सभा। शमां अने सं पात घट था जहा)भ- (अकाले गज्जियं, अकाले विज्जुया, अकाले पायवापुप्फंति, अभिक्खणं २ आगासे देवयाओ नच्चंति) मा २ आगासे देवयाओ नच्चंति) मणमा भधाना ना थाय छ, भां વીજળીઓ ચમકે છે. અકાળમાં વૃક્ષો પુષિત થાય છે અને વારં-વાર આકાશ માં ભૂતાદિ वानाय छे. (तं ण णज्जइ णं देवाणुप्पिया! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सईत्ति कट ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुहा अहल्झाणोवगया भूमि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy