SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे विलवलवाणा' विस्तीर्णविपुलबलवाहनाः, तत्र विस्तीर्णविपुलानि - अति विशालानि बलवाहनानि सैन्यानि गवादिकानि च दुःखाडनाकुलत्वाद् येषां ते तथा 'बहुसु समरसंपराए ललक्खा' बहुषु समरसम्परायेषु, अनेन चातिभयानकत्वं सूचितम्, समररूपेषु सम्परायेषु युद्धेषु लब्धलक्षाः अमोघहस्ताश्चाप्यभवन् सामान्यतो युद्वेषु च वल्गनादिरूपेषु केचन लब्धलक्षाः भवेयुः परं तद् व्यवच्छेदाय समरेषु इत्युक्तम् अथ यत्तेषां मण्डले जातं तदाह - 'तपणं' इत्यादि । 'तरणं तेसिमावाड चिलायाणं अण्णया कयाई विससि बहूई उप्पाइयसयाई पाउन्मवित्था' तत् इति कथान्तरप्रबन्धे खलु तेषाम् आपातकिरातानाम् अन्यदा कदाचिद् चक्रवर्त्त्यागमनकालात् पूर्वम्, अत्र तेपामित्येतावतैव उक्तेन प्रकरणात् विशेष्य प्राप्तौ यत् आपातकिरातानामित्युक्तम् तद्विस्मरणशीलानां विनेयानां व्युत्पादनायेति विषये देशे बहूनि औत्पातिकशतानि उत्पातसत्कशतानि अरिष्ट अशुभ सूचकनिमित्तशतानोत्यर्थः प्रादुरभूवन्- प्रकटीबभूवुः प्रकटीजातानि'त जहा अकाले गज अकाले विज्जुया अकाले पायवा पुष्पंति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चति तद्यथा अकाले प्रावृट् कालव्यतिरिक्तकाले गज्जितम् मेघगर्जना जाता अकाले विद्युतः विद्युल्लताः जाताः अकाले स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति पुष्पयुक्ता भवन्ति अभीक्ष्णम् अभीक्ष्णम् पुनः-पुनः आकाशे देवता:- भूतविशेषाः नृत्यसैन्य और गवादी रूपबलवाहनदुःख से अनाकुल होने के कारण अतिविपुल था ( बहुसु समरसंपरा लक्खा याविहोत्था ) समरूप युद्धो में - अतिभयानकसंग्रामों में इनके हाथ अपने लक्ष ७३४ से कभी विचलित नहीं होतेथे वल्गन आदि रूप साधारण युद्ध में कितनेकव्यक्ति लन्ध लक्ष वाले होते हैं परन्तु ये तो भयंकर से भयंकर युद्ध में भी अपने लक्ष्य को वेधने में शक्ति शाली थे - हस्तलाघववाले थे. (तरणं तेसिमावाडचिलायाणं अण्णया कयाई विसयसि बहूईं उपपाइयसयाई पाउ भवित्था ) एक समय की बात है कि उन आपात किरातों के देश में चक्रवर्ती के आगमन से पहिले सैकड़ो अशुभ सूचकनिमित्त प्रकट होने लगे (तं जहा ) ओ इसप्रकार से हैं - ( अकाले गज्जियं, अकाले विज्जुया, अकाले पायवा पुष्कति, अभिक्खणं २ आगासे देवयाओ णच्चेति) अकाल में वर्षाकाल के विनाकाल में मेघों का गर्जन होना, लक्खा याविहोत्या) सम३य युद्धो मां-अति भयान संग्रामामां, सेमना हाथी चीताना લક્ષ્ય પરથી કદાપિ વિચલિત થતા નહિ. વગન વગેરે સાધારણુ યુદ્ધોમાં કેટલાક લેાકા લબ્ધ લક્ષ્મવાળા હોય છે, પરંતુ આ આપાત કિરાતા તે ભય કરમાં ભયકર એટલે કે મહાભયંકર યુદ્ધોમાં પણ લક્ષ્ય વૈધત કરવામાં પણ શક્તિ શાળી હતા. એટલે કે इस्तबाधववाणां हृता. (तरणं ते सिमावाडचिलायाणं अण्णया कयाई विससि बहूई उपायसाई पाउ भवित्था) से वजतनी बात छे ते आयात शिताना हेशभां व्यवर्तिना आगमन पडेला इन्नरो अशुभसूया निमित्तो आउट थवा साग्या (तं जहा ) नेमाप्रमाणे छे - ( अकाले गज्जियं, अकाले विज्जुया, अकाले पायवा, पुप्फति अभिकखणं २ आगासे देवयाओ णच्चंति) मास मां वर्षाण विनाभेघना थवी आजमां विभ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy