SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सदेणं' महता महता शब्देन इति बोध्यम्, क्रौञ्चारवम् क्रौञ्चस्य - पक्षिविशेषस्येव बहुव्यापित्वात् य आरवः शब्द : तं कुर्वाणा कुर्वन्तौ 'सरसरस्सत्ति' अनुकरणशब्दस्तेन तादृशं शब्दमनुकुर्वन्तौ कपाटौ इत्यर्थः 'सगाई सगाई' स्वके स्वके स्वकीये स्वकीये 'ठाणाई' स्थाने अवष्टम्भभूततोडुकरूपे, 'पच्चोसक्कित्था' प्रत्यवाष्याष्किषाताम् प्रत्यपंससर्पतुः ॥सू०१६॥ अथोत्तरभरतार्द्धविजयं विवक्षुस्तत्र विजेतव्यजनस्वरूपमाह 'तेणं कालेण" इत्यादि। मूलम्-तेणं कालेणं तेणं समएणं उत्तरड्डभरहे वासे बहवे आवाडाणामं चिलाया परिवसंति, अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणवाहणाइन्ना बहुधणबहुजायरूपरयया आओगपओगसंपउत्ता विच्छड्डिअ पउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूआ सूरा वीरा विकंता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा याविहोत्था, तएणं तसिमावाडचिलायाणं अण्णया कयाई विसयंसि बढ्इं उप्पाइअसयाई पाउभवित्था, तं जहा. अकाले गज्जियं अकाले विज्जुआ अकाले पायवा पुप्फंति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंति; तएणं ते आवाडचिलाया विसयंसि बहूइ उप्पाइअसयाई पाउन्मूआई पासंति पासित्ता अण्णमण्णं सदावेंती सदावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं विससि बहूई उप्पाइअसयाई पाउन्भूयाइं तं जहा अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंतिः तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस के मन्ने उवद्दवे भविस्सई तिकटु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुहा अट्ठज्झाणोवगया भूमिगयतिमिस्र गुफाके समीप जाने के बाद उस तिमिस्रगुहा के उत्तर दिशा के द्वार के किवार सर सर शब्द जोर जोरसे कोच पक्षी के जैसा सर सर करते हुए अपने आप अपने अपने स्थानसे सरक गये खुल गये ॥ १६॥ નદીઓને પાર કરીને પછી ગુહાની સમીપ આવ્યા ત્યારે તે તિમિસ ગુફાના ઉત્તર દિશાના દ્વારના કમાડે જોર-જોરથી કીચ પક્ષી જેવા સર-સર દવનિ કરતા કરતા પોતાની મેળે જ પિતાના स्थान ५२थी स२४ी गया थेट मुखी गया. ॥ १६ ॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy