SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १० वक्षस्कारः सू० १६ उन्मन्ननिमग्नजलय्यो महानद्योः स्वरूपनिरूपणम् ७२९ तिनि परलोके गते संयमे गृहोते सति षट्मासपर्यन्तम् सुरक्षितं सेतुद्वयं तिष्ठति सारोदारवृत्तेरभिप्रायः, त्रिषष्ठीयाचितचरितेतु "उद्घाटितं गुहाद्वारं गुहान्त मण्डलानि च । तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभृत् ।।१।। इत्युक्तम् 'तएणं से भरहे राया संखधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहि अणेगख भसयसण्णिविटेहिं जाव सुहसंकमे हिं उत्तरइ' ततः खलु स भरतो राजा सस्कन्धावारबलः स्कन्धावाररूपबलसहितः, सैन्यान्वितः उन्पग्ननिमग्नजले महानधौ ताभ्याम् अनेकस्कन्धशतसन्निविष्टाभ्यां यावत् अचलाभ्यामकम्पाभ्याम् अभेद्यकवचाभ्यां सालम्बनचाहाभ्यां सर्वरत्नमयाभ्यां सुखसंक्रमाभ्याम् उत्तरति परपारं गच्छति, एवम् उत्तरतो गच्छति, राजराजे भरते उत्तरद्वारे यज्जातं तदाह – 'तएणं तीसे' इत्यादि तएणं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया कोंचारवं करेमाणा सरसरस्सग्गाइं सरसरस्सग्गाइं ठाणाई पच्चोसक्कित्था' ततो नद्यतिक्रमणानन्तरं खलु तस्या स्तमिलागुहाया औतराहस्य द्वारस्य कपाटौ स्वयमेव सेनापति दण्डरत्नाघातमन्तरेण · महया महया' इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन 'महया महया या संयम गृहीत कर लेता है. तब वे छह माह तक सुरक्षित रहते हैं. ऐसा सारोद्वार वृति का अभिप्राय है, तथा त्रिषष्ठिया चरित्र में तो-- उद्धारितं गुहा द्वारं गुहान्तर्मण्डलानि च । तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभृत् ॥१॥ ऐसा कहा है (तएणं से भरहे राया सबंधावारबले उम्मग्गणिमग्गजलाओ महार्णईओ तेहि अणेगखभसयसण्णिविद्वेहि जाव सुहसंकमेहिं उतरइ) इसके बादभरतराजा अपनी पूर्ण सेनासहित उन उन्माना निमग्ना नामकी नदियों को उन अनेक सैकड़ों खंभो वाले पुलों के ऊपर से होकर आनन्द पूर्वक पार कर गया यहां यावत् शब्द से पुलों के जो विशेषण ऊपर में कहे गये हैं वे गृहीतहुए हैं (तएणं तीसेणं तिमिस गुहाए उत्तरिल्लस्स दुवारस्सकवाडा सयमेव महया २ कोचारवं करेमाणा सरसरस्सग्गाइं ठाणाइं पच्चोसक्कित्था) दोनो नदियों को पार करके પ્રકાશ પાથરતા રહે છે. જ્યારે ચક્રવતી દિવંગત થઈ જાય છે. અથવા સંયમ ગૃહીત કરી લે છે ત્યારે તે ૬ માસ સુધી સુરક્ષિત રહે છે. એ સારોદ્ધાર વૃત્તિને અભિપ્રાય છે. તથા ત્રિષષ્ઠિયા ચરિત્રમાં તે— उद्घाटितं गुहाद्वारं गुहान्तमण्डलानि च। तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभूत माम छु. (त एणं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महाणइओ तेहिं अणेगखंभसयसण्णिविट्ठहिं जाव सुहसं कमेहि उत्तरइ) त्या२ मा मरत Pun पोताना સંપૂર્ણ સિન્યની સાથે ઉમેગ્ના અને નિમગ્ના નદીઓને તેમના અનેક સ્તંભેવાળા પુલ ઉપર થઈને આન દપૂર્વક પાર કરી ગયે. અહીં યાવત્ શબદથી પુલના જે વિશેષણ ઉપર अपामा माया छ, ते हात थया छे. (त एणं तीसेणं तिमिसगुहाए उत्तरिलस्स दुवारस्ल कवाडा सयमेव महयार कांचारवं करेमाणा सरसरस्सग्गाई ठाणाई पच्चासक्कित्था) अन्न ९२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy