SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तु ० वक्षस्कारः सू० १७ उत्तरार्द्ध भरतविजेतव्यजन स्वरूपनिरूपणम् ७३१ दिद्विआ झिआयंति. तरणं से भरहे राया चक्करयणदेसियमग्गे जाव समुदयभूअं पिव करेमाणे करेमाणे तिमिसगुहाओं उत्तरिल्लेणं दारेणं णीति सवि मेघरयाणिवहा तए णं ते आवाडविलाया भरहस्स रण्णो अग्गाणीअं एज्जमाणं पासंति पासित्ता आसुरता रुट्ठा चंडिक्किआ कुविआ मिसिमिसेमाणा अण्णमण्णं सदावेंति सद्दावित्ता एवं वयासी एसणं देवाणुपिया ! केइ अप्पत्थि अपत्थए दुरंतपत लक्खणे हीणपुण्णचउसे हिरिसिरिपरिखज्जिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्व. मागच्छतं तहाणं धत्तामो देवाशुपिआ जहाणं एस अहं विसयस्स उवरि विरिणं णो हव्वमागच्छइ तिकट्टु अण्णमण्णस्स अंतिए एअमट्ठ पडसुर्णेति पडिणित्ता सण्णद्धबद्धवम्मियकवआ उप्पी लिअसरासणपट्टि पिनद्धगेविज्जा बद्ध आविद्धवीमलवरचिधपट्टा गहिआउहप्प हरणा जेणेव भरहस्स रण्णो अग्गाणीअं तेणेव उवागच्छति उवागच्छित्ता भरस्सरपणो अग्गाणीएण सद्धिं संपलग्गा यावि होत्या तरणं ते आवाडचिलाया भरहस्त रण्णो अग्गाणीअं हयमहिअपवरवीरघाइय विर्वाडअधिद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेर्हिति ।। सू० १७॥ - छाया - तस्मिन् काले तस्मिन् समये उत्तरार्द्धभरते वर्षे बहब आपाता नाम किराताः परिवसन्ति, आढयाः दृप्ताः वित्ताः विस्तीर्णविपुलभवन शयना समयानवाहनाकीर्णाः बहुधनवहुजातरूपरजताः आयोगप्रयोगसंप्रयुक्ताः विच्छदितप्रचुर भक्तपानाः बहुदासीदासगोमहिषगवेलकप्रभूताः बहुजनेन अपरिभूताः शूराः वीराः विकान्ताः विस्तीर्णविपुलवलवाहनाः वहुषु समरसंपरायेषु लब्धलक्षाश्चाप्यभवन् ततः खलु तेषाम् आपातकिरातानाम् अन्यदा कदाचित् विषये बहूनि औत्पातिकशतानि प्रादूरभूवन् तद्यथा अकाले गज्जितम् अकाले विद्युतः अकाले पादपाः पुष्यन्ति अभीक्ष्णम् अभीक्ष्णम् आकाशे देवताः नृत्यन्ति, ततः खलु ते आपातकिराताः विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि पश्यति दा अन्योऽन्यं शब्दयन्ति शब्दयित्वा एवमवादिषुः एवं खलु देवानुप्रियाः अस्माकं विषये बहुनि, औत्पातिकशतानि प्रादुर्भूतानि तद्यथा अकाले गजितम् अकाले विद्युत अकाले पादपाः पुष्यन्ति अभीक्ष्णम् अभीक्ष्णम् आकाशे देवताः नृत्यन्ति तन्न ज्ञायते खलु देवानुप्रियाः ! अस्माकं विषयस्य को मन्ये उपद्रवो भविष्यति इति कृत्वा अपहतमनः संकल्पाः चिन्ताशोक सागरे प्रविष्टाः करतलपर्यस्तमुखाः आर्त्तध्यानोपगताः भूमिगतदृष्टिकाः ध्यायन्ति ततः खलु स भरतो राजा चकरत्नदेशितमार्गः यावत् समुद्ररचभूतामिव कुर्वन् तमिस्लागुहातः औतराहेण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy