SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू०१६ उन्मन्ननिमग्नजलय्यो महानद्योः स्वरूपनिरूपणम् ७२१ भूता दिनसदृशी जाता चासीत् , च समुच्चये अपिः सम्भावनायाम् , तेन नेयं गुहा मण्डलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमग्रेतनपदद्वयमपि तथाहि नेयं गुहा मण्डलप्रकाशपूर्णा अपि तु सम्भाव्यते उधोतभूता तथा नेय गुहा मण्डलप्रकाशपूर्णा अपि तु सम्भाव्यते दिवसभूता इति ॥९० १५॥ अथान्त हं वर्तमानयोः परपारं जिगमिषूणां प्रतिबन्धकीभूतयो रुन्मग्नानिमग्नानामकनद्योः स्वरूपं प्ररूपयितुकामः प्राह -- 'तीसे गं" इत्यादि । मूलम्-तीसे णं तिमिसगुहाए बहुमच्झ देसभाए एत्थणं उम्म. ग्गणिमग्गजलाओ णाम दुवे महाणईओ पण्णत्ताओ जाओणं तिमिस गुहाए पुरच्छिमिल्लाओ भित्तिकडगाओ पवूढाओ समाणीओ पच्च. त्थिमेणं सिंधु महाणइं समप्येति, से केणट्ठणं भंते ! एवं वुच्चइ उमग्ग. णिमग्गजलाओ महणाइओ?, गोयमा ! जण्णं उमग्गजलाए महाणईए तणंवा पत्तवा कटुं वा सक्करं वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तणं उमग्गजला महाणई तिक्खुत्तो आहुणिअ २ एगंते थलसि एडेइ, जण्णं णिमग्गजलाए महाणईए तणं वा पत्तं वा कट्ठ वा सक्करं वा जाव मनुस्से वा पक्खिप्पइ तण्णं णिमग्गजलामहाणई तिक्खुत्तो आहुणिअ आहणिअ अंतो जलंसि णिमज्जावेइ, से तेणट्टेणं गोयमा ! एवं वुच्चइ उमग्गणिमग्गजलाओ महाणईओ, तएणं से भरहे राया चक्करयणदेसियमग्गे अणेगराय० महया उक्किट्ठ सीहणाय जाव करेमाणे करेमाणे सिंधूए महाणईए पुरच्छिमिल्लेणं कूडेणं जेणेव उम्मग्गजला महाणई तेणेव उवागच्छइ उवागच्छित्ता वद्धइरयणं सदावेइ सदावित्ता एवं वयासी खिप्पामेव भो देवाप्पिया ! उम्मगणिमग्गजलासु हुआ है इससे यह समझाया गया है कि वह गुफा मण्डल प्रकाश से पूर्ण नहीं हुई किन्तु ऐसी संभावना होती है कि वह मंडल प्रकाश से पूर्ण सी होगई इसी तरह आलोकादि पदों के सम्बन्ध में भी जानना चाहिये ॥१५॥ અર્થમાં પ્ર પ્ત થયેલ છે. એનાથી આમ સમજાવવામાં આવ્યું છે કે તે ગુફા મ ડળ પ્રકાશથી પરિપૂર્ણ થાય નહિ પણ એવી સંભાવના છે કે તે મંડળોના પ્રકાશથી પરિપૂર્ણ હોય એવી થઈ ગઈ. આ રીતે આ લોકાદિ પદોના સંબંધમાં પણ જાણી લેવું જોઈએ. સૂત્ર-૧૫ | જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy