SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे महाणईसु अणेगखभसयसण्णिविढे अयलमकंपे अभेज्जकवए सालंबणबाहाए सव्वरयणामए सुहसंकमे करेहि करेत्ता मम एअमाणत्तियं खिप्पामेव पच्चपिणाहि तएणं से वद्धइश्यणे भरहणं रण्णा एवं वुत्ते समाणे हट्टतुटुचित्तमाणदिए जाव विणएणं पडिसुणेइ, पडिखुणित्ता सिप्पामेव उम्मग्गजलासु महाणईसु अणेगखंभसयसण्णिविट्टे जाव सुहसंकमे करेइ करित्ता जेणेव भरहे राया तेणेव उवागच्छइ उवागच्छित्ता जाव एयमाणत्तियं पच्चप्पिणइ तएणं से भरहे राया ससंधावारबले उम्मग्गणिम्मग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविटेहि जाव सुहसंक मेहिं उत्तरइ, तएणं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया कोचावं करेमाणा रससरस्सग्गाई ठाणाई पच्चोसक्कित्था स०१६॥ छाया-तस्याः खलु तिमिस्त्रागुहायाः बहुमध्यदेशभागे अत्र खलु उन्मग्मनिमग्नजले नाम्न्यौ रे महानद्यौ प्रशप्ते, ये खलु तमिस्त्रागुहायाः पौरस्त्यात् भित्तिकटकात् प्रव्यूटे सत्यौ पाश्चात्येन सिन्धु महानदी समाप्नुतः, अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ । इति गौतम ! यत् खलु उन्मग्नजलायां महानद्यां तृणं वा पत्रं वा काष्ठं वा शर्करा वा अश्यो वा हस्ती वा रथो वा योधो वा मनुष्यो वा प्रक्षिप्यते तत् खलु उन्मग्नजला महानदी त्रिः कृत्वः आधूय आधूय एकान्ते स्थले छईयति यत् खलु निमग्नजलायां महानद्यां तृणं वा पत्रं वा काष्ठं वा शर्करा वा यावत् मनुष्यो वा प्रक्षिप्यते तत् स्थलु निमग्नजला महानदो त्रिः कृत्वः आध्य आधूय अन्तजलं निमज्जयति अथ तेनार्थेन गौतम! एवमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ, ततः खलु स भरतो राजा चक्ररत्न देशितमार्गः अनेकराज० महता उत्कृष्टसिंहनाद यावत् कुर्वन् कुर्वन् सिन्ध्वाः महानद्यः पौरस्त्ये कूटे यत्रैव उन्मग्नजला महानदी तत्रैव उपागच्छति उपागत्य वर्द्धकिरत्नं शब्न्यति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्न जलयो महानद्योः अनेक स्तम्भशतसन्तिविौ अवलाकम्पो अभेद्यकवचौ सालम्बनबाहौ सर्वरत्नमयौ सखसंक्रमौ कुरुष्व, कृत्वा मम एताम् आज्ञप्तिकां क्षिप्रमेव प्रत्यर्पय, ततः खलु तत् वर्द्धकिरत्नं भरतेन राजा एवमुक्तं सत् हृष्टतुष्टचित्तानन्दितं यावद् विनयेन प्रतिनोति, प्रतिश्रुत्य क्षिप्रमेव उन्मग्ननिमग्नजलयोमहानद्योः अनेकस्तम्भशतसन्निविष्टौ यावत् सुखसंक्रमौ करोति, कृत्वा यत्रैव भरतो राजा तत्रैवोपागच्छति, उपागत्य यावत् एतामाज्ञप्तिका प्रत्यर्पयति, ततः खलु स भरतो राजा स स्कन्धावारबलः उन्मग्ननिमग्नजले महानद्यौ ताभ्याम् अनेक स्त. म्भशतसग्निविष्टाम्यां यावत् सुखसंकपाभ्याम् उत्तरति, ततः खलु तस्या स्तमित्रागुहाया उत्तराहस्य द्वारस्य कपाटौ स्वयमेव महता क्रौञ्चारवं सरस्सरति कुर्वाणौ स्वके स्वके स्थाने प्रत्यवाग्याष्किषाताम् ॥सू० १६॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy