SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ७२० जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनायामायां गुहायाम् एकोन पश्चाशता मण्डलैर्यत्प्रकाशकरणमुक्तं तस्यार्थस्य सुखप्रतिपत्तये संक्षपेण मण्डलपश्चकस्य स्थापनां दर्शयति यथा- ?:?:? एवं षट्कोष्ठकपरिकल्पित षड्योजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्य तु द्वे एत्युभय सम्मेलने पञ्चमण्डलानि एवमनेन गोमूत्रिका मण्डलकविरचनक्रमेण पञ्चाशद् योजनायामायां गुहायामैकोनपश्चाशतोऽपि मण्डलकानां स्थापना आकारः स्वयं विज्ञेयेति । अथ प्रकृतं प्रस्तूयते-तएणं' इत्यादि । तएणं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहि जाव जोयणुज्जोयकरहिं एगूणपण्णाए मंडले हिं आलिहिज्जमाणेहिं आलिहिज्जमाणेहिं खिप्पामेव आलो. गभूया उज्जोयभूया दिवसभूया जाया याविहोत्था' ततो मण्डलालिखनानन्तरं खलु सा तमिस्रा गुहा भरतेन राज्ञा तैः योजनान्तरितैः यावद्योजनोद्योतकरैः एकोनपञ्चाशता मण्डलैरालिख्यमानैरालिख्यमानः क्षिप्रमेव आलोकं सौर प्रकाशं भूता प्राप्ता, अत्र भूगतौ इति सौत्रधातोः क्त प्रत्ययः एवम् उद्योतं चान्द्रप्रकाशंभूता कि बहुना ? दिवसगुफा में जो ४९ मंडल करने की बात कही गई है- वह अच्छी तरह से समझ में आ जावें इसके लिये सूत्रकार ने पांच मंडलों की स्थापना संस्कृत टीका में दिखा करके समझाया है-इस तरह षट् कोष्टक परिकल्पित षट् योजनवाले क्षेत्र में एक पक्ष में तीन और अन्यत्र दो मंडल लिखे जाते है दोनों का जोड़ पांच हो जाता है । इसीतरह गोमूत्रिका के आकार वाले मंडलों की रचना के क्रम से ५० योजन प्रमाण वाली गुहा में ४९ मंडलों की स्थापना स्वयं ही समझ लेना चाहिए (तएणं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहिं जाव जोयणुज्जोयकरेहि एगणपण्णाए मण्डलेहिं आलिहिज्जमाणेहिं २ खिप्पामेव आलोगभूया उज्जोयभूया दिवसभूया जायायाविहोत्था) एक २ योजन के अन्तराल से, यावत् एक २ योजन तक प्रकाश देनेवाले इन ४९ मण्डलो को इस प्रकार से लिखने के बाद वह तिमिसगुहा बहुत हो शोघ्र आलोकमत हो गइ उद्योतभूत हो गइ और दिवस के जैसी होगइ यहां अपिशब्द संभावना अर्थ में प्रयक्त મથી મંડળે આલેખવાથી ગામૂત્રિકાના આકારના અને એક ચીજન જેટલી અતરિતતાવાળા થઈ જાય છે. ૫૦ જન જેટલી લંબાઈવાળી ગુનામાં જે ૪૯ મંડળ લખવાની વાત કહેવામાં આવી છે તે સારી રીતે સમજમાં આવી જાય એ હેતુથી સૂત્રકારે આ પ્રમાણે પાંચ મંડળની સ્થાપના સંસ્કૃત ટીકામાં કરીને સમજાવવા પ્રયત્ન કર્યો છે. આ રીતે ષ કોષ્ટક પરિકલ્પિત ષડૂ એજનવાળા ક્ષેત્રમાં એક પક્ષમાં ત્રણ અને અન્યત્ર બે મંડળો લખવામાં આવે છે બનેનો સરવાળે પાંચ થઈ જાય છે. આ પ્રમાણે ગોમૂત્રિકાના આકારવાળા મંડળની રચના ક્રમથી ૫૦ જન પ્રમાણવાળી ગુફામાં ૪૯ મંડળોની સ્થાપના આપ મેળે જ સમજી લેવી नये. (तएणं सा तिमिसगुहा भरहेणं रणा तेहिं जायणतरिएहि जाव जायणुज्जोयकरेहिं एगणपण्णाए मण्डलेहिं आलिहिज्जमाणेहिर खिप्पामेव आलोगभूया उज्जायभाया दिवसभूया जाया यावि होत्था) ये-मे या ना मतरालथी यावत मे-ये, यासन संधी પ્રકાશ પાથરનારા એ ૪૯ મંડળોને આ પ્રમાણે લખવાથી તે તિમિસ ગુફા અતીવ શીધ્ર આલેક ભૂત થઈ ગઈ. અને દિવાલના જેવી થઈ પ્રકાશિત થઈ ગઈ અહીં અપિ” શબ્દ સ ભાવનાના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy