SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारः सू० १५ तमिस्रागुहा दक्षिणद्वारोद्घाटननिरूपणम् ७०९ नयोगाः यतो लोके वरन्ति सर्वजनप्रज्ञापकाः नापि चन्द्रो नवा तत्र सूर्यः नवाऽग्निःनवां तत्र मणयः तिमिरं नाशयन्ति अन्धकारे यत्र तकत् दिव्य प्रभावयुक्तं द्वादशयोजनानि तस्य लेश्याः विवर्द्धन्ते तिमिरनिकरप्रतिषेधिकाः रत्नं च सर्वकालं स्कन्धावारे करोति दिवस भूतम् आलोकं करोति — यस्य प्रभावेण चक्रवर्ती तमिस्रां गुहाम् अत्येति सैन्यसहितो द्वि तीयमर्द्धभरतम् अभिजेतुम् राज वरः काकणों गृहीत्वा तमिस्रागुहायाः पौरस्त्यपाश्चात्ययो कटकयोः योजनानन्तरितानि पञ्चधनुः शतविष्कमाणि योजनोद्योतकराणि चक्रनेमि संस्थि तानि चन्द्रमण्डल प्रतिनिकाशानि एकोनपञ्चाशतं मण्डल्लानि आलिखन् अनुपधिशति, ततः खलु सा तमिस्रागुहा भरतेन राज्ञा तैजिनान्तरितैः थावद् योजनोद्योतकरैरेकोनपञ्चाशता मण्डलैः आलिख्यमानैः आलिख्यमानैः क्षिप्रमेव आलोकं भूता उद्योतं भूता दिवसभ्ता जाता चाप्यभवत् ॥ सू. १५ ॥ टीका-'तएणं से' इत्यादि ! 'तएणं से भरहे राया मणिरयणं परामुसह' ततो गजारोहणानन्तरं खलु स भरतो राना मणिरत्नं परामृशति हस्तेन स्पृशति किं विशिष्टं तदित्याह-'तोतं, इति सम्प्रदायगम्यं विशिष्टाकार सम्पन्नम् सुन्दरम् तथा 'चउरंगुलप्पमा णमितं चतुरजलप्रमाणमात्रं च तत्र चतुरंगुलप्रमाणा मात्रा दैर्येण यस्य तत्तथा चशब्दाद द्वयंगुलपृथुलमिति ग्राह्यम् तदेवाह 'चउरंगुलौ दुअंगुलपिहलोअमणी' इति 'अणग्धं, अनघम्-अमूल्यं न केनापि तस्यार्घः मूल्यं कर्तुं शक्य ते इत्यर्थः पुनः कीदृशम् 'तंसिभ' हाथी के ऊपर बैठकर भरतराजाने क्या किया सो कहते हैंतएणं से भरहे राया मणिरयण' - इत्यादि सू-१५ टीकार्थ-(तएणं से भरसे राया मणिरयण परामुसइ) भरत राजा ने जब कि वह गज श्रेष्ट पर अरूढ हो चुका तत्पश्चात् मणिरत्न को छुआ यह मणिरत्न -(तोतं च उरंगुलप्पमाणमित्तं च अणग्धं तसिअं छलंसं अणोवमजुइं दिव्वं मणिरयणपतिसमं वेरुलियं सव्वभूयकंत) तोत था इस पद का अर्थ संप्रदाय गम्य है अर्थात् विशिष्ट आकार से युक्त सुदरता वाला तथा प्रमाण में यह चार अंगुल का था. अर्थात् यह चार अंगुल का लम्बा था. और दो अंगुल का मोटा था क्योंकि" चउरंगुलो दु अंगुल पिहुलोयमणी" ऐसा कहाग या है. अनर्थ्य था-इसका मूल्य नहीं था – अमूल्य था હાથી ઉપર બેસીને ભરત રાજાએ જે કાર્ય કર્યું તેનું વર્ણન કરે છે. साथ-(ते एण से भरहे राया मणिरयणं इत्यादि) सू. १५ (त एण से भरहे राया मणिरयण परामुसइ) न्यारे सरत २० ४ श्रेष्ट इस्ती રન પર આરૂઢ થઈ ગયા ત્યાર બાદ તેણે મણિરતનને સ્પર્શ કર્યો. એ મણિરત્ન (ra चउरंगुलप्पमाणमित्तं च अणग्धं तसिय छलंसं अणावमजुई दिव्वं मणिरयणपतिसम वेरुलियं सवभूयकंत) तात तु तात' पहने। अथ सम्प्रहाय सभ्य छे. तेभ प्रभाમાં એ મણિરત્ન ચાર અંગુલ જેટલું હતું એટલે કે એ ચાર અંગુલ જેટલું લાંબુ અને मत प्रमाण मोटु तु म 'चउरंगुलो दुअंगुल पिहलायमणी, भाप्रमाणे पामा આવ્યું છે. એ મણિરત્ન અનધ્યું હતું. એની કીમત થઈ શકે તેમ ન હતુ અર્થાત્ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy