SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ७०८ ____ जम्बूद्वीपप्रज्ञप्तिसूत्रे दुवारे तेणेव उवागच्छइ उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससिव्व मेहंधयारनिवहं । तएणं से भरहे राया छत्तलं दुवालसंसिअं अकणियं अहिगरणिसंठियं अट्ठ सोवण्णिय कागणिरयणं परामुसइत्ति तएणं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं अउलं चउरंससंठाणसंठिअंसमतलं माणुम्माणजोगा जतोलागे चरति सव्वजणपन्नवगा णइब चंदो णइव तत्थ सूरे ण इव अग्गी णइव तत्थ मणिणो तिमिरं णासेंति अंधयारे जत्थ तयं दिव्वं भावजुत्तं दुवालसजोयणाई तस्स लेसाउ विवद्धंति तिमिर णिगरपडिसेहिआओ रतिं च सव्वकालं खंधावारे करेइ आलोअं दिवसमूअं जस्स पभावेण चक्कवठ्ठी तिमिसगुहं अतीति सेण्णसहिए अभिजेतुं वितियमद्धभरहं रायवरे कागणिं गहाय तिमिसगुहाए पुरच्छिमिल्लपच्चथिमिल्लेसुं कडएसुं जोयणंतरियाई पंचधणुसयविक्खंभाई जोयणुज्जोयकराई चक्कणेमी संठियाई चंदमंडलपडिणिकासाई एगूण पण्णं मंडलाइं आलिहमाणे आलिहमाणे अणुप्पविसइ तएणं सा तिमिस गुहा भरहेणं रण्णा तेहिं जोयणंतरिएहिं जाव जोयणुज्जोयकरहिं एगूण पण्णाए मंडलेहि अलिहिज्जमाणेहिं आलिहिज्जमाणेहिं खिप्पामेव आलोगभूया दिवसभूया जाया यावि होत्था ॥सू०१५॥ __ छाया-ततः खलु स भरतो राजा मणिरत्नं परामृशति 'तोतं' इति सम्प्रदायगम्यम् चतुरंगुलप्रमाणमितं च अनर्घम् , व्यस्रम् , षडंसम्, अनुपमतिधुतिं दिव्यम् , मणिरत्नपतिसमम् , बैड्यै सर्वभूतकान्तम् , येन च मूर्द्धगतेन न दुःख किञ्चित् यावद् भवति आरोग्य च सर्वकालम् , तिर्यदेव मनुष्यकृताः उपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखम् ,संग्रामेऽपि अशस्त्रवध्यो भवति 'नरो मणिवरं धरन् स्थितयौवनकेशावस्थितनखी भवति च सर्वभयविप्रमुक्तः तत् मणिरत्नं गृहीत्वा स नरपतिः हस्तिरत्नस्य दाक्षिणात्ये कुम्मे निक्षिपति ततः खलु स भरताधिपो नरेन्द्रो हारावस्तृनः सुकतरतिवक्षस्कः यावत् अमरपतिसन्निभया ऋद्धया (युक्तः) प्रथितकीर्तिः मणिरत्नकृतोद्योतः चक्ररत्नदेशितमार्गः अनेकराज सहस्त्रानुयातमार्गः महतोत्कृष्टसिंहनादबोलकलकलरवेण समुद्ररवभूतामिव कुर्वन् यत्रैव तमिसागुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति उपागत्य तमिस्त्रागुहां दाक्षिणात्येन द्वारेणास्येति शशीव मेघान्धकारनिवहम् । ततः खलु स भरतो राजा षट्तल द्वादशास्रम्भष्टकणिकम् अधिकरणिसंस्थितम् अष्ट सौवर्णिकम् काकणीरत्नम् परामृशति । ततः खलु तत् चतु रङ्गुलप्रमाणमितम् अष्टसुवर्ण व विषहरणम् अतुलं चतुरस्त्रसंस्थानसंस्थितं समतलं मानोन्मा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy