SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १५ तमिस्रागुहा दक्षिणद्वारोद्घाटननिरूपणम् ७०७ वयासी' शब्दत्वा आहूय एवं वक्ष्यमाण प्रकारेण अवादीत् उक्तवान् खिप्पामेव भो देवाणुपिया ! क्षिप्रमेव भो देवानुप्रियाः ! 'आभिसेक्कं हत्थिरयणं पडिकप्पेह अभिषेकपम् - अभिषेकपोग्यं पट्टहस्तिनं सर्वहस्तिप्रधान प्रित्यर्थः हस्तिरत्नं प्रतिकल्पयत सज्जीकुरुत 'हयगयरहपवर तहेव जात्र अंजणगिरिकूडसण्णिभं गयवरं णखई दूरूढे ' हयगजरथ प्रवर तथैव यावत् अञ्जन गिरिकूटसन्निभम् अञ्जनपर्वतकूटवत् कृष्णवर्णमुच्चं च गजवरं हस्तिश्रेष्ठं नरपतिः भरतो राजा दूरूढे आरूढः सन् यत्कृतवान् तदाह ॥ सूत्र१४॥ गाढः सन् नृपतिः यत्कृतवान्तदाह- 'तए णं' इत्यादि । मूलम् - तरणं से भरहे राया मणिस्यणं परामुसइ तोतं चउ रंगुलप्पमाणमित्तं च अणग्धं तंसिअं छलंसं अणोवमजुई दिव्वं भणिरयण पतिसमं वेरुलिअं सव्वभूअकंत जेणय मुद्रागएणं दुक्खं ण किंचि जाव हवइ आरोग्गे य सव्वकालं तेरिच्छि देवमाणुसकयाय उवसग्गा सव्वे ण करेंति तस्स दुक्खं संगामेऽपि असत्थवज्झो होइ णरोमणिवरं धरेंतो ठिय जोव्वण केसअवट्ठियणहो हवइ य सव्वभयविप्पभुक्को तं मणिरयणं गाय से reaई हत्थरयणस्स दाहिणिल्लाए कुंभीए णिक्खिव तरणं से भराहिवे परिंदे हारोत्थए सुकयरइयवच्छे जाव अमरखइस ण्णिभाए sate पहियकित्ती मणिरयणकउज्जोए चक्करयणदेसियमग्गे अणेगरायसहरसाणुयायमग्गे महया उकिकट्ठे सीहणाय बोलकलरवेणं समुदरवभूअं पिव करेमाणे करेमाणे जेणेव तिमिसगुहाए दाहिणिल्ले को बुलाया - (सद्दावित्ता एवं वयासी) बुलाकर उनसे उसने ऐसा कहा - (खिप्पामेव भो देवानुप्पिया ! आभिक्कं हत्थिरयणं पडिकप्पेह) हे देवानुप्रियो ! तुम बहुत ही जल्दी आभिषेक्य हस्तिरत्न को - अभिषेक योग्य प्रधान हस्ति को सजाओ (हय गयरह पवर तहेव जाव अंजनगिरि कूडसण्णिभं गयवदं णरवई दुरूढे ) इसके बाद हय, गज, रथ प्रवर यावत् अंजनगिरि के कूट जैसे श्रेष्ठ हस्ती पर भरतराजा आरूढ हुआ - ॥१४॥ सम्मानिता कोडुंबिय पुरिसे सद्दावेइ ) सत्कार तेन सन्मान उरीने पछी तेथे छोटु मि पुरुषाने मोसाच्या (सद्दाबित्ता एवं बयासी) मासावीने ते पुरुषाने ते साप्रमाणे उ (Para भाया ! आभिक्कं हरिथरयण पडिक पेह) हे देवानुप्रियो ! तमे हुँ शीघ्र भिषाय इस्त रत्नने मलिष योग्य प्रधान हस्तीने सुसन्ति । ( हयगयरह पवर तहेव जाव अजणगिरि कूडल हण्णिभं गपवई णरवई दुरूढे ) त्यार माह इय, गन, २थ, પ્રવર યાવત્ અંજન ગિરિના ફૂટ જેવા શ્રેષ્ટ હસ્તી ઉપર ભરતરાજા આરૂઢ થયા. ॥सू १४॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy