SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० १४ तमिस्रागुहाद्वारोद्धाटननिरूपणम् ६९५ 'तए णं तस्स सुसेणस्स सेणावइरस बहवे राइसरतलवरमाडं विय जाव सत्थवाहप्पभियओ' ततः तमिस्रागुहागमनसङ्कल्पानन्तरं खलु तस्य सुषेणस्य सेनापतेः बहवः राजेश्वर तलवर माडम्बिक यावत् कौटम्बिक इभ्यश्रेष्ठी यावत् सार्थवाहप्रभृतयः सेनापति मनुगच्छन्तीत्यग्रेण सम्बन्धः अत्र यावत् पदात् गणनायक दण्डनायक मन्त्रिमहामन्त्रीत्यादयः पूर्वोक्ताः सर्वे ग्रायाः 'अप्पेगइया उप्पलहत्थगया जाव सुसेणं सेणावई पिट्टओ २ अणुगच्छंति' राजेश्वरादीनां मध्ये अप्येके उत्पलहस्तगताः-उत्पलानि कमलानि हस्ते येषां ते तथा, एवं सर्वाण्यपि विशेषणानि अत्र भरतस्य चक्ररत्नपूजां कर्तुमुघतस्येव वाच्यानि यावत् पदात् अप्येके कुसुमहस्तगताः अप्येके नलिन हस्तगताः, अप्येके सौगन्धिक हस्तगताः अप्येके पुण्डरीकहस्तगताः अप्येके सहस्रपत्रहस्तगताः इति संग्राह्यम् एते एवंभूताः सन्तः सुषेणं सेनापति पृष्ठतः २ अनुगच्छन्ति यान्ति 'तएणं तस्स सुसेणस्स सेणावइस्स बहूईओ खुज्जाओ चिलाइयाओ जाव इंगियचिंतियपत्थियविआणिआउ णिउण(राईसरतलवर माडंबिय जाव सत्थवाहप्पभियओ अप्पेगइया उप्पलहत्थगया जाव सुसेणं सेणावई पिओ पिटुओ अणुगच्छंति) राजेश्वर तलवर मडम्बिक यावत् सार्थवाह आदि जन उस सुषेण सेनापति के पीछे यावत् उत्पल को लिये हुए चल रहे थे. यहां प्रथम यावत् शब्द से "गणनायक, दण्ड नायक' मंत्री, महामंत्री आदि जनों का ग्रहण हुआ है, इनमें कितनेक तो अपने अपने हाथों में उत्पल लिये हुए थे 'तथा द्वितीय यावत् पदानुसारः' कितनेकने अपने अपने हाथों में कुसुम लिये हुए थे, कितनेकने अपने अपने हाथों में नलिन-कमल विशेष-लिये हुए थे. कितनेकने अपने अपने हाथोंमें सौगन्धिक-कमल विशेष लिये हुए थे कितनेकने अपने अपने हाथों में पुण्डरीक लिए हुए थे. कितनेकने अपने अपने हाथों में सहस्त्रदलों वाला कमल लिये हुए थे" इन पदों का ग्रहण हुआ है। (तएणं तस्स सुसेणस्स सेणावइस्स बहुइओ खुजाओ चिलाइयाओ जाव इगिय चिंतिय पत्थिय विआणिआउ निउणकुसलाओ विणीयाओ सेनापतिनामनेर (राइसर तलवर माडंबिय जाव सत्थवाहप्पभियओ अप्पेगइया उप्पलहत्थ गया जाव सुसेण सेणावई पिडओ पिट्ठओ अणुगच्छति राव, तलवारे, भांति यावत સાર્થવાહ વગેરે લકે જે સુષેણ સેનાપતિની પાછળ-પાછળ યાવત્ ઉત્પલે લઈને ચાલી રહ્યા હતા. અહીં પ્રથમ યાવતું શબ્દથી ગણનાયક, દંડ નાયકે, મંત્રીઓ, મહામંત્રીઓ વગેરેન ગ્રહણ થયું છે. એમાં કેટલાક લોકો તો પોત પોતાના હાથોમાં ઉત્પલ લઈને ચાલી રહ્યા હતા. તેમજ દ્વિતીય યાવત પદાનુસાર કેટલાક પોત પોતાના હાથમાં પુપ લઈને ચાલી રહ્યા હતા. કેટલાક પોતાના હાથમાં નલિને-કમળ વિશેષો-લઈને ચાલતા હતા, કેટલાક હાથોમાં સૌગંધિકે (કમલ વિશેષ) લઈને ચાલતા હતા કેટલાક હાથમાં પંડરિકે લઈને ચાલતા હતા. કેટલાક પોતાના હાથમાં. સહસ્ત્રદલ કમળે લઈને ચાલતા san. पह। यह यया छे. (तएणं तस्स सुसेणस्स सेणावइस्स बहुइओ खुजाओ चिलाइयाओ जाव इंगिय चितिय पत्थिय विआणिआड निउणकुसलाओ विणीयानी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy