SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ६९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे यत्रैव मज्जनगृहं स्नानगृहं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'व्हाए कय बलिकम्मे ' स्नातः कृतवलिकर्मा वायसादिभ्यो दत्तान्न भागः पुनः कीदृश 'कयकोउयमंगलपायच्छित्ते' कृतकौतुकमङ्गलप्रायश्चित्तः पुनश्च 'सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिए' शुद्ध प्राशानि सभा प्रवेशयोग्यानि मङ्गलानि - मङ्गलकारकाणि वस्त्राणि प्रवराणि परिहितः परिगृहीत : ' अप्पमहग्घाभरणालंकिरिय सरीरे' अल्पमहार्घाभरणालङ्कृतशरीरः तत्र अल्पम् अल्पभारं महार्थं बहुमूल्यकमाभरणं तेन अलङ्कृतं शोभितं शरीरं यस्य स तथा एवम् 'धूवपुप्फगंध मल्लहत्थगए' धूपपुष्पगन्धमाल्यहस्तगतः तत्र धूपपुष्पगन्धमाल्यानि हस्ते गतानि यस्य स यथा एवंभूतः सेनापतिः 'मज्जणघराओ पडिणिक्खमइ' मज्ज - नगृहात् स्नानगृहात् प्रतिनिष्कृमति निःस्सरति 'पडिजिक्खमित्ता' प्रतिनिष्क्रम्य निःसृत्य 'जेणेव तिमिसगुहाए दाहिणिल्लस्स कवाडा तेणेव पहारेत्थ गमणाए' यत्रैव तमिस्रागुहायाः दाक्षिणात्यस्य दक्षिणभागवर्त्तिनो द्वारस्य कपादौ कपाटश्च कपाटश्च त्रिषु स्यादररं न ना इति वाचस्पतिः तत्रैव गमनाय प्रधारि तवान् गमनसंकल्पं कृतवान् कर वह जहां स्नान गृह था वहां पर गया - ( उवागच्छित्ता) वहां जाकर के ( पहाए कयब - लिकम्मे कयको उय मंगलपायच्छित्ते ) उसने स्नान किया बलिकर्म किया-काक आदिकों के लिये अन्न का वितरण किया फिर कौतुक मंगल प्रायश्चित्त किये - बाद में (सुद्धप्पावेसाईं मंगलाई वत्थाई पवरपरिहिए) सभा में प्रवेश करने के लायक, मङ्गल कारक सुन्दर वस्त्रों को पहिरा (अप्पमहग्धा भरणा लंकिय सरीरे धूवपुष्फ गंध मल्लहत्थगए - मज्जणघराओ पडिणिक्खमइ) शरीर पर अल्प पर कीमत में बहुत मूल्य वाले आभरणों को धारण कियां हाथ में धूप, पुष्प गंध, एवं मालाएँ लीं इस प्रकार से मज धज कर वह स्नान घर से बाहर आया (पडिणिवस्वमित्ता जेणेव तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा तेणेव पहारेत्थ गमणाए ) बाहर आकर वह जहां पर तिमिस्त्रागुहा के दक्षिण भागवर्ती द्वारों के किवाड थे उस ओर चल दिया - (तपणं तस्स सुसेणस्स सेणावइस्स बहवे ) उस समय उस सुषेण-सेनापति के अनेक ते पौषधशाणामांथी महार नीउज्येो ( पडिणिक्नमित्ता जेणेव मज्जणधरे तेणेव उवागच्छर खने जहार नीजीने नयां स्नान गृह हेतु त्यां गये. ( उवागच्छित्ता) त्यां भने (हा कलिकम्मे कयकेाज्यंमंगलपायच्छत्ते) तेथे स्नायु भनेपछी जी उर्भ यु એટલે કે કાક વગેરેને અન્ન વિતરિત કર્યું. ત્યારબાદ કૌતુક મંગળ અને પ્રાશ્ચિત્ત વિધિ सभ्यन्न पुरी. सेना पछी (सुद्धप्पावेसाहं वत्थाइं पवरपरिहिए ) सलाभां प्रवेश १२वा योग्य मंगल १२५ वस्त्रो पहेर्या (अध्वमहग्धाभरणालंकियसरीरे धूव पुष्पगंधमल्ल हत्थगए मज्जणघराओ पडिणिक्खमइ) शरीरे उपर मय पशु महुभूय भालर धारण अर्ध्या हाथभां ધૂપ પુષ્પ ગધ તેમજ માળાએ લીધી અને આ પ્રમાણે સુસજ્જીત થઈ તે તે સ્નાનગૃહમાંથી महार माव्या. ( पडिणिक्खमित्ता जेणेव तिमिसगुहाए दाहिल्लस्स दुवारस्स कवाडा तेणेव पहारेत्थ गमणाप) महार यावी ते त्यां तिमिस्रागुहाना दक्षिणु लागवती द्वारना पाटो हता ते तरई रवाना थये।. ( त एणं तस्स सुसेणस्स सेणावइस्स बहवे ) ते समये ते सुषेश જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy