SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् ६८१ सिनश्च अलसण्डनामक देशवासिनः पिक्खुरे' पिक्खुरान 'कालम्हे' कालमुखान् 'जोण एय' जोनकांश्च म्लेच्छविशेपान् 'ओअऊणत्ति पदेन योग:अथ एतैः साधितैरशेषमपि निष्कुटं भरतखण्डसाधितं नवेत्याह-'उत्तरवेअद्ध संसियाओ य' उत्तरवैताढयसंश्रिताश्च तत्र उत्तरः उत्तरदिग्वती वैतादयः इदं हि दक्षिणसिन्धुनिष्कुटान्तेन अस्मात् वैताढ यः उत्त रस्यां दिशि वर्तते इति, तं संश्रिताश्च तदुपत्यकायां स्थिताश्च उत्तरवैताढ यनिवा सिनः कीदृशाः 'मेच्छजाइ बहुप्पगारा' म्लेच्छ-जातीबहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः 'दाहिण अवरेण' दक्षिणापरेण-नैऋतकोणेन 'जाव सिंधुसागरं तोत्ति' यावत् सिन्धु सागरान्त इति सिन्धुनदीसङ्गतःसागरःमध्यमपदलोपी समासः स एव अन्तःपर्यवसानं ताव दवधि इति भावः 'सव्वपवरकच्छं च सर्व प्रवरं -सर्वश्रेष्ठं कच्छं च कच्छ देशम् 'ओअवे ऊण 'साधयित्वा स्वाधीनं कृत्वा विजीत्य 'पडिणि अत्तो' प्रतिनिवृत्तः पश्चात् 'बहुसमरम णिज्जेय भूमिभागे तस्स कच्छस्स मुह णिसणे' पश्चात् बहुसमरमणीये च भूमिभागे 'तस्स कच्छम्स सहणिसण्णे' पश्चात् बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः निर्बाधस्थाने स्थितः इत्यर्थः स सुषेणः सेनापतिरिति । ततः किं जात मित्याह-'ताहे' इत्यादि 'ताहे' तस्मिन् काले ते इति तदस्योत्तरवाक्ये 'सव्वे घेत्तण' इत्यत्र व्यवहरितः सम्बन्धो बोध्यः 'जणवयाण' जनपदानां देशानाम् ‘णगराण पट्टणाण य' नगराणां पत्तनानां च 'जे य तहिं सामिया'ये च तत्र तस्मिन् निष्कुटे कोणवर्ति(अलसंडविसय वासीअ) और अलसण्ड देश निवासियों को तथा (पिक्खुरे)पिक्खुराको (कालमुहे) कालमुखों का (जोणए अ)जोनको को-म्लेञ्छविशेषों को, तया (उत्तरवे अद्धसंसिआओ य मेच्छजाइ बहु पगारा दाहिण अवरेण जाव सींधुसागर तोत्ति सव्वपवरकच्छं च ओअवेऊण) उत्तर वैताढ्य में संश्रित-उसकी तलहरी हरी में वसी हुइ-अनेक प्रकार की म्लेच्छ जाति को नैऋत कोण से लेक सिन्धुनदी जहां सागर में मिली है वहां तक के समस्त प्रदेश को और सर्वश्रेष्ठ कच्छ देश को अपने वश में करके (पडिणिअत्तो) पीछे लौट आया (बहुसमरमणिज्जे अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे) और लौटकर वह सुषेण सेनापति कच्छदेश के बहुसमरमणीय भूमिभाग में आकर के सुखपूर्वक ठहर गया । (ताहे तेइंजणवयाण णगराण पट्टणाण य जे अ (रोमकेअ) शम देशना निवासी माने (अलसंडविसय वासी अ) सने असहेश निवासी माने तथा (पिक्खुरे)पिसुरेशने, (कालमुहे) पालभुभाने (जोणए अ) नीन-२७ विशेषअन तथा (उत्तरवेअद्धसंखिआओ य म्लेच्छजाई बहुप्पगारा दाहिण अवरेण जाव सिंधु सागरं तोति सव्वपवरकच्छं च ओअवेऊण) उत्तर वैतादयमा सश्रित-तेनी तटीम भी નિવાસ કરતી અનેક પ્રકારની મ્લેચ્છ જાતિઓને તેમજ નૈઋત્ય કેણુથી માંડીને સિંધુ નદી જ્યાં સાગરમાં મળે છે ત્યાં સુધીના સર્વ પ્રદેશને અને સર્વશ્રેષ્ઠ કચ્છ દેશને પિતાના पशमशन (पडिणिअत्तो) पाछ। भावी भयो. ( बहुसमरमणिज्जे अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे) भने २५ वान ते सुषेए। सेनापति ४२७ देशना मती सभ भीय भूमि लामा भावी ने संभपूर्व ४१४ गया. ( ताहे ते जणवयाण णगराण पट्टणाण य जेअ तहिं समिआ पभूआ आगरपती अ मंडलपती अ पट्टणपती अ सच्चे ८६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy