SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ wwwwvvvvvuA जम्बूद्वीपप्रज्ञप्तिसूत्रे हितः सुषेन नामा सेनापतिः 'समुत्तिण्णे' नदी समुत्तीणेंः ततो महाणई मुत्तरित 'सिंधु अप्पडिहय सामणेय सेणावई, ततो महानदी सिन्धुमुत्तोर्य अप्रतिहतशासन:-अखण्डिताज्ञः से नापतिः 'कहिं चि गामागरणगरपव्ययाणि' क्वचिद्द ग्रामाकरनगरपर्वतान् 'खेडकब्बड-मडंबाणि' अत्रापि क्वचिच्छब्दस्य :म्बन्धस्तेन क्वचित् खेटकर्बटमडम्बानि, तत्र खेटाः धूलिका प्राकारवेष्टितनगरम् कर्बटः कुत्सितनगरम् मडम्बः ग्रामविशेषः साईक्रोशद्वयान्तग्रोमान्तर रहितः यस्य चतुर्दिक्षु-पट्टणानि' सर्ववस्तुप्रातस्थानानि तथा सिंहलए सिंहलकान सिंहलदे. शोद्भवान् 'बब्बरए' बर्बरदेशोत्पन्नान् 'सव्वं च' सर्वं च 'अंगलोयं बलायालोयं च' अङ्गालोकं बलाकालोकं च 'परमरम्म' परमरम्यम् एतद्वयम् म्लेच्छ जातीय निवासस्थानम'जबणदीवं च' यवनद्वीपं च द्वीपविशेषम् चकाराः समुच्चयार्थाः कोदृशं द्वीपम् ‘पवरमणिरयण कणगकोसागार समिद्धं' प्रवरमणि रत्नकनककोशागारसमृद्धम् तत्र प्रवराणां श्रेष्ठानां मणि रत्नकन कानां कोशागारणि भाण्डाराणि तैः समृद्धम् 'आरबके' आरबकान् आरबदेशोद्भवान् 'रोमकेय' रोमकांश्च रोमकदेशोत्पन्नान् 'अलसंडविसयवासीय' अलसण्डविषयवाभएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे) उस पर सवार होकर भरत महाराजा की आज्ञा का पालक वह सिन्धु महानदी को कि जिसमें निर्मल जल की बड़ी तरंगे उठ रही हैं अपने बल एवं वाहन के साथ उस नौका भूत चर्मरत्न से पार कर गया । (तओ महाणइ मुत्तरित्तु सिन्धु अप्पडिहयसासणे अ सेणावइ कहिंचि गामागरणगर पव्वयाणि खेट कब्बडमडंबाणिं पटटणाणि सिंहलए बव्वरए अ सब्वं च अंगलोअं बलायालोअंच परमरम्मं जवणदी पवरमणिरयणकणगको सागार समिद्धं ) सिन्धु महानदी को पार करके जिस की आज्ञा अखंडित है ऐसा वह सेनापति कहों पर ग्राम, नगर पर्वतों को कहो पर खेट कर्बट, मडंचो को कहीं कहिं पर पटनों को तथा सिहलकों को -सिंहल देश में उत्पन्न हुए मनुष्यों को बर्बरकों को बर्बर देश में उत्पन्न हुए मनुष्यों को म्लेच्छ जातियजन के आश्रयभूत तथा प्रवर मणिरत्न एवं कनक के भाण्डारों अतएव परम रम्य ऐसे अंग लोक को, बलावलोक को तथा जवनद्वीपको (आरबक)आरबकों को अरबदेश के निवासियों को, (रोमकेअ) रोमक देश के निवासियों को નજી તે નૌકા ઉપર સવાર થઈને ભરતની આજ્ઞાનું પાલક તું જેમાં નિર્મળ જલના વિશાળ તરંગ ઉઠી રહ્યા છે એવી સિંધૂ મહાનદીને પેતાના બળ (સૈન્ય) અને વાહન સાથે पारश गयो. (तओ महाणईमुत्तरितु सिन्धु अप्पडिहयसासणे अ सेणावई कहिं चि गामागरणगरपव्वयाणि खेटकब्बडमडंबाणि पट्टणाणि सिहलए बब्बरए अ सव्वं च अंगलोअंबलायालोअंच परमम्मंजवणदो पवरमणिरयणकणग कोसागारसमिद्ध)सन्धु महाનદી પાર કરીને જેની આજ્ઞા અખંડિત છે, એ તે સેનાપતિ કયાંક ગ્રામ, નગર પર્વતાને કયાંક બેટ-કબૂટ, મને કયાંક પટ્ટનેને તેમજ સિંહલકે સિંહલ દેશમાં ઉત્પન્ન થયેલા મનુષ્યને, બબરને-બર્ભ૨ દેશમાં ઉત્પન્ન થયેલા મનુષ્યોને, જાતીયના આ પ્રય બત તેમજ પ્રવરમણિરત્ન તથા કનકના ભંડારો અએવ પરમરમ્ય એવા અંગે લોકોને. બલાવ લેકને તેમજ યવનદ્વીપને (આરબક) આરબકોને-અરબદેશમાં નિવાસ કરનારા લોકોને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy