SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् ६७९ विस्तारेण इति चेन्न चर्मच्छत्रयोः अन्तराल पूरणाय तथोक्तत्वात् इति तत्थ साहियाई तत्र उत्तरभरत-मध्यखण्डवर्ति किरातकृतमेघोपद्रवनिवारणादि कार्ये साधिकानि किन्चिदधि कानि 'तएणं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए जाए यावि होत्था'ततः खलु तद्दिव्यं चर्मरत्नं सुषेण सेनापतिना परामृष्टं स्पृष्टं सत् क्षिप्रमेव शीघ्रमेव नौभूतं महानधत्ताराय नौ तुल्यं जातं चाप्यभवत्-नावाकारेण जातम्, 'तएण से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरुहइ, ततः चर्मरत्न नौ भवनानन्तरं खलु स सुषेण: सेनापति:-सेनानीः सस्कन्धाधारबलवाहन: स्कन्धावारस्य-सैन्यस्य ये बलवाहने हस्त्यादि चतुरङ्ग शिचिकादि रूपे ताभ्यां सह वर्तते यः स तथा एवं भूतःसन नौभूत चर्मरत्नं दुरूह्य आरुह्य सिंधु महाणई सिन्धु सिन्धुनाम्नी महानदीम् विमलजलतुङ्ग वीचिम्, विमलजलस्य स्वच्छोदकस्य तुङ्गाः अत्युच्चाः वीचयः कल्लोला: यस्यां सा तथा ताम् 'णावाभूएणं चम्मरयणेणं' नौभूतेन चर्मरत्नेन 'सबलवाहणे' सबलवाहनः बलवाहनाभ्यां हस्त्यादि चतुरङ्गशिबिकादिरूपाभ्यां सह वर्त्तते यः स तथा 'सेणे' ससेनः सेनास१२ बारह योजन के विस्तार वाला ही था तो फिर उतने बिस्तार वाले सैन्य को अपने भीतर स्थान देने के लिये चर्मरत्न को भी उतना ही बढना चाहिये था यह अधिक क्यों वढा १५ योजन प्रमाण ही इसे बढना चाहिये था । तो इसका उत्तर ऐसा है कि यह जो इतना बढा सो चर्म और छत्र के अन्तराल को पूरा करने के लिये ही बढा (तत्थ सहियाई) यही बात इस सूत्र पाठ द्वारा पुष्ट की गई है-उत्तर भरत मध्यखण्डवर्ती किरात द्वारा कृत मेघ के उपद्रव को रोकने के लिये ही यह १२ योजन प्रमाण से कुछ अधिक विस्तृत हुआ । (तएणं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए जाए ) वह दिव्य चर्मरत्न सुषेण सेनापति द्वारा स्पष्ट होता हुआ शोघ्र ही नौका रूप हो गया । (तएणं से सुसेणे सेणावई सखंधावारबलवाहणे गावाभूयं चम्मरयणं दूरूहइ) इसके अनन्तर वह सुषेण सेनापति स्कन्धावार के बल और बाहन -हस्त्यादि चतुरंग एवं शिबिकादि रूप बाहन से युक्त हुआ उस नोभूत चर्मरत्न पर सबार हो गया ( दुरूहित्ता सिंधु महाणइं विमलजलतुङ्गवीचिं णावाદિવ્ય ચર્મરત્નની અંદ૨ સ્થાન આ પવા માટે તેને પણ આટલું જ વિસ્તૃત કરવું જ જોઈએ તે એને જવાબ આ પ્રમાણે છે કે એ જે ઉપર્યુક્ત પ્રમાણ જેટલું વિસ્તૃત થયું તે તે यम भने छत्रना अतराने ६२ ४३वा । विस्तृत थयु तु. (तत्थसहियाई) વાત એ સૂત્રપાઠ વડે પુષ્ટ કરવામાં આવી છે. ઉત્તર ભારત ખંડવતી કિશત દ્વારા કૃત મેઘના ઉપદ્રવને રોકવા માટે જ એ ૧૨ જન પ્રમાથી કંઈક વધારે વિસ્તૃત થયું હતું. (त एणं से दिव्वे चम्मरयणे सुसेणसेणाधइणा परामुढे समाणे खिप्पामेव णावाभए વાપ) તે દિવ્ય ચર્મરત્ન સુષેણ સેનાપતિ વડે પૃટ થતાં જ એકદમ નૌકા રૂપ થઈ ગયું. (त एणं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयण दुरुहइ) अना પછી તે સુણ સેનાપતિ સ્કધાવારના બળ (સેના અને વહન હરત્યાદિ ચતુરંગ તેમજ शि1ि6 ३५ वा नयी युत ययेनी ३५ ते यमन ५२ सवार २४ गया. (दुरुहिता सिंधुमहाणइं विमलजलतुङ्गवीचिं णावाभूएणं चम्मरयणेण सबलवाहणे ससेणे समु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy