SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे भरतक्षेत्रखण्डरूपे स्वामिकाः चक्रवर्त्तिसुषेण सेनान्योरपेक्षया अल्पर्द्धिकत्वेनाज्ञातस्वामिनः इत्यज्ञातार्थे कप्रत्ययः 'पभूया आगरपत्तीय' प्रभूताः आकरपत्तयश्च तत्र ये च प्रभूताः बहवः आकराः सुवर्णाद्युत्पत्तिभुवस्तेषां पतयः 'मंडलपतीय' मण्डलपतयश्च देशकार्यनियुक्ताः मण्डलपतय: 'पट्टणपतीय' पत्तनपतयश्च 'सव्वे घेत्तण' ते सर्वे गृहीत्वा आदाय 'पाहुडाई आभरणाणि भूसणाणि रयणाणि य वत्थाणिय महरिहाणि अण्ण चजं वरिहं रायारिहं जं च इच्छिअव्वं एयं सेणावइस्स उवर्णेति मत्थयकयंजलिपुडा' प्राभृतानि उपायनानि आभरणानि - अङ्गपरिधेयानि भूषणानि उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च महार्घाणि च बहुमूल्यकानि अन्यच्च यद्वरिष्ठं प्रधानं वस्तुहस्तिरथादिकं राजा राजोपनयनयोग्यं यच्च एष्टव्यम् अभिलाषयोग्यम् एतत्सर्व पूर्वोक्तं सेनापते:सेनापतिं सुषेणमुपनयन्ति उपढौकयन्ति मस्तककृताञ्जलिपुटाः सन्तः पुणरवि काऊण अंजलि मत्थयंमि पणया' ते तत्रत्य स्वामिनः दत्तप्राभृतोत्तरकाले परावर्त्तनसमये पुनरपि भूयोऽपि मस्तके अञ्जलिं कृत्वा प्रणताः नम्रत्वमुपागताः 'तुम्मे अम्हेत्थ ताहि समिश्रापभूआ आगरपती अ मंडलपती अ पट्टणपती अ सव्वेधेतूणं पाहुडाई, आमरणाणि, भूसणाणि रयणाणि वत्थाणि अ, महारिहाणि अण्णं च जं वरिढुं रायारिहं जंच इच्छिअव्वं असेणावइस्स उवर्णेती मत्थयकयं जलिपुडा ) तत्र जो जनपदों के, नगरों के, पट्टनो के वहां चक्रवर्ति एवं सुषेण की अपेक्षा अल्प ऋद्धि वाले होने से अज्ञात स्वामी थे (अल्पार्थ में यहां कप्रत्यय हुआ है) स्वर्णादिकों की उत्पत्ति के स्थानों के जो स्वामी थे । मण्डलपति थे, एवं पत्तनपति थे वे बहुमूल्य प्राभृतो भेटों को ले लेकर बहुमूल्य आभरणों को लेकर बहुमूल्यभूषणो - ऊपाङ्ग परिधियों को ले लेकर बहुमूल्य रत्नादिकों को ले लेकर बहुमूल्य वस्त्रों को लेकर तथा अन्य और भी वरिष्ठ हस्ति रथ आदिक राजा को भेंट में देने योग्य वस्तुओं को एवं चाहना के योग्य चीजों को ले लेकर सेनापति सुषेण के पास आये । और दोनों हाथ को जोड़ कर लाई हुइ अपनी वस्तुओं को उसे भेंट के रूप में प्रदान की । (पुणरवि काऊण अंजलि मत्थयंमि पणया तुम्भे अम्हेत्थ समिप्रा) तदा लौटते समय उन्होंने पुनः अंजलि करके घेत्तूण, पाहुडाई आभरणाणि भूलणाणि रयणाणि वत्थाणि अ महारिहाणि, अण्ण चजं वरि रायारिहं जं च इच्छिअव्वं अ सेणावइस्सू उवर्णेति मत्थयकथंजलिपुडा ) ત્યારે જે જનપદોના, નગરાના, પટ્ટનાના ત્યાં ચક્રવતી અને સુષેણની અપેક્ષા અપઋદ્ધિवाणा होवाथी अज्ञात स्वामी इता ( अहीं अस्पार्थभां ' ' प्रत्यय थये। . ) सुवर्णाદિકાની ઉત્પત્તિ ના સ્થાનેાના જે સ્વામીએ હતા. મડળપતિ હતા તેમજ પત્તનપતિએ હતા તેએ સર્વાં બહુમૂલ્યવાન પ્રાભૃતા – ભેટાંને લઇને બહુમૂલ્યવાન આભરણાને લઈને બહુમૂલ્યવાન ભૂષણે - ઉપાંગ પરિધિને લઇને, બહુમૂલ્યવાન રત્નાદિકાને લઈને, બહુમૂલ્યવાન વસ્ત્રોને લઇને તેમજ અન્ય કેટ્લાંક વિશ્વ હસ્તિ, રથ વગેરે રાજાને ભેટમાં આપવા ચેગ્ય વસ્તુએને તેમજ ગમી જાય અને મેળવવાની ઇચ્છા થાય એવી ચૈગ્ય વસ્તુઓને લઈને સેનાપતિ સુષેણની પાસે આવ્યા અને બંને હાથ જોડીને સાથે લાવેલી વસ્તુએ , , ६८२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર ---
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy