SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे चक्रिसकलसैन्याकान्तत्वेऽपि न मनागपि कम्पते इतिभावः पुनः कीदृशं चर्मरत्नम् 'अभेज्जकवयं' अभेद्यकवचम् अभेद्य दुर्भेधं कवचमिव अभेद्यकवचम् - वज्रपञ्जरमिव दुर्भेदमितिभावः 'जंतं सलिलासु सागरेसु य उत्तरणं' सलिलासु सागरेषु च उत्तरणयन्त्रम्, तत्र सलिलासु नदीषु सागरेषु समुद्रेषु चोत्तरणयन्त्रं पारगमनोपायभूतम् 'दिव्वं चक्करयणं' दिव्यं देवकृतप्रातिहार्य देवकृत स्तुति सम्पन्नमित्यर्थः चर्मरत्नं चर्मसु प्रधानम् अनलजलादिभिरनुपघात्यवीर्यत्वात् पुनः 'सणस तरसाई सन्वषण्णाई जत्थ रोहंति एगदिवसेण वावियाई' पत्र शण सप्तदशानि सर्वधान्यानि रोहन्ते एकदिवसेनोप्तानि तत्र शणं - शणधान्यम् सप्तदशसप्तदश - संख्यापूरकं येषु तानि शणसप्तदशानि सर्वधान्यानि यत्र रोहन्ते जायन्ते एकदिवसेोप्तानि एवं सम्प्रदायः गृहपतिरत्नेन अस्मिथर्मणि धान्यानि सूर्योदये उच्यन्ते अस्तसमये च लूयन्ते इति सप्तदश धान्यानित्विमानि "सालि १ जव २ वीहि ३ भी वह जरा सा भी कंपित नहीं हो सकता है यही बात यहां सूचीत की गई है जिस प्रकार वज्रपञ्जर दुर्भे होता है उसी प्रकार से यह भो दुर्भेद्य था (जंतं सलिलासु सागरे सुय उत्तरणं) इसके बल से चक्रवर्तीका समस्त कटक नदीयों को और सागरों को समुद्रों को पार कर देता है । अर्थात् नदियों के और समुद्रों के पार करने में यह एक आयभूत यंत्र हैं । (दिव्वं चम्मर1 यणं सणसत्तरसाईं सव्वघण्णाई जत्थ रोहंति एगदिवसेण वाविआई ) यह देव कृत परि हार्य रूप होता है - देवकृतस्तुति सम्पन्न होता है । अन्नजलादि से इसका उपघात नहीं हो सकता है क्योंकि यह ऐसी हो शक्ति सम्पन्न होता है अतः यह समस्त प्रकार के चमड़ों में प्रधान होने से चर्मरत्न कहा गया है । इसके बोयेगये राण और १७ प्रकार के धान्य ही एक दिन में उत्पन्न हो जाते है । फलित हो जाते हैं । राण धान्यका नाम शण हैं । ऐसा सम्प्रदाय हैं कि गृहपति रत्न द्वारा इस चर्मरत्न पर सूर्योदय के समय धान्य बोदिये जाते हैं और अस्त के समय में काटलिये जाते हैं उन १७ प्रकार के धान्यों के नाम इस प्रकार से हैं- "सालि ९जव સેના પણ જો તેને ચાલિત કરવા-ક’પિત કરવા પ્રયત્ન કરે તે પણ તે સહે જ પણ કતિ થઈ શકે નહિ. એ જ વાત્ત અત્રે સૂચિત કરવામાં આવી છે જેમ વા પર દુર્ભેદ્ય હાય छे, ते दुध हेतु (जंत सलिलासु सागरेसु य उत्तराणं) सेना मजथी य વીનું સમસ્ત કટક નદીઓને અને સાગરે ને, સમુદ્રોને પાર કરી જાય છે. એટલે કે नहीओ। याने समुद्रीने पारामा महत्त्वपूर्ण यंत्र छे. (दिव्व चम्मरयणं सणसत्तरसाई सव्वघण्णाई जत्थ रोहंति एगदिवसेण वाविआई) मे हेवडूत परिहार्य ३५ હાય છે, દેવકૃત સ્તુતિ સમ્પન્ન હેાય છે, અન્નજળ વગેરેથી એનેા ઉપઘાત થઈ શકત નથી. કેમકે એ એવી જ શક્તિથી સમ્પન્ન હાય છે, આમ એ સમસ્ત પ્રકારના ચર્મીમાં પ્રધાન હાવાથી ચરત્ન કહેવામાં આવ્યુ` છે. એના વડે પિત શણુ અને ૧૭ પ્રકારના ધાન્ય એક દિવસમાં જ ઉત્પન્ન થઈ જાય છે—લિત થઈ જાય છે. શણ ધાન્યનું નામ શણ છે એવે સમ્પ્રદાય (રિવાજ) છે કે ગૃહપતિ રત્ન વડેએ ચમ`રત્ન ઉપર સૂર્વોદય સમયે ધાન્યો પિત કરવામાં આવે છે અને સૂર્યોસ્ત થાય તે સમયે ધાન્યોની લણણી કરવામાં આવે છે 1 ६७६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy