SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ॰ वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् उपागत्य चर्मरत्नं परामशति स्पृशति, चमरत्नवर्णनमाह-'तए णं' इत्यादि 'तए णं तं' ततः खलु तच्चर्मरत्नम् 'सिविच्छसरिसरूपं' श्रीवत्ससदृशरूपम् तत्र श्रीवत्ससदृशं माझलिकस्वस्तिकविशेषः श्रीवत्साकारं रूपं यस्य तम् तथा ननु अस्य श्रीवत्साकारत्वे चत्वारोऽपि प्रान्ताः समविषमाः भवन्ति तथा च अस्य चर्मरत्नस्य किरातकृतवृष्टयुपद्रवनिवारणार्थ तिर्यग् विस्तृतेन वृत्ताकारेण छत्ररत्नेन सद्द कथं सङ्घटनास्यादिति चेन्न स्वतः श्रीवत्साकारमपि सहस्त्रदेवाधिष्ठितत्वात् यथाऽवसरं चिन्तिताकारमेव भवतीत्यनुपत्यभावात 'मुत्ततारद्ध चंदचित्तं' मुक्त तारार्द्धचन्द्रचित्रम्, तत्र मुक्तानां मौक्तिकानां ताराणां तारकाणाम् अर्द्धचन्द्राणां च चित्राणि-आलेख्याणि यत्र तत्तथा पुनः कीदृशं चर्मरत्नम् 'अयलमकंपं' अचलमकम्पम्, चञ्चलता रहितम् अकम्पं कम्परहितम् तत्रअचलम् अकम्पम् द्वौ सदृशार्थको शब्दौ अतिशय सूचकौ तथा च अत्यन्तदृढपरिमाण भरतमुसइ) वहां आकर के इसने चर्मरत्न का स्पर्श किया ( तएणं तं सिरिवच्छसरिसरू मुत्ततारद्ध चंदचित्त अयलमकपं अमेज कवयं) वह चर्मरत्न श्रीवत्स के जैसे आकार वाला था माङ्गलिक स्वस्तिक विशेष का नाम श्रीवत्स है यहाँ ऐसी आशंका हो सकती है कि जब वह चर्मरत्नका श्री वत्स के जैसे-आकार था तो श्रीवरस के तो चारों प्रान्त समविषम होते हैं फिर इस की किरातकृत वृष्टि रूप उपद्रव को निवारण करने के लिये विस्तृत किये गये गोल आकार वाले छत्र के साथ सङ्कटना कैसे होसकेगी ! तो इस आशंका (समाधान ऐसा हैं कि वह चर्मरत्नस्वतः तो श्री वत्स के जैसे आकारवाला है परन्तु देवाधिष्ठित होने के कारण यह यथावसर चिन्तित आकार वाला हो जाता है इसलिये इस कथन में कोइ अनुपपत्ति जैसी बात नहीं है। इस चर्मरत्न में मुक्ताओं के और अर्द्धचन्द्र के चित्र बने हुए थे । यह अचल और अकम्प होता है यद्यपि अचल और अकम्प ये दोनों शब्द समानार्थक है इसलिये जहां समानार्थक दो शब्द आते हैं वे अतिशय के सूचक होते हैं इस तरहभरतचक्री का सकल सैन्य भी यदि उसे चलाना कॅपाना चाहे तो थयात सुषे सेनापतिरत्न ज्या सिन्धु नदी उती या पडयो. (उधागच्छित्ता चम्मरयणं परामसइ) त्यां पडायानतेो यमरत्ननी ३५० ध्या. (त पण ते सिरिवच्छसरिसरूवं मुत्ततारद्धच दचित्तं अयलमकंपं अमेज्जकवयं) त यमरल श्रीवत्सर। मा४२॥णु त માંગલિક સ્વસ્તિક વિશેષનું નામ શ્રીવત્સ છે. અહીં એવી આશંકા થઈ શકે તેમ છે કે જ્યારે તે ચર્મરાન શ્રીવત્સના જેવા આકારવાળું હતું તે શ્રીવત્સના તે ચારે ચાર પ્રાન્ત સમવિષમ હોય છે. તે પછી એ કિરાતકૃત વૃષ્ટિરૂપ ઉપદ્રવના નિવારણ માટે વિસ્તૃત કરવામાં આવેલ લાકૃત છત્રની સાથે સંઘટના કેવી રીતે થઈ શકશે ? તે એ આશંકાનું સમાધાન આ પ્રમાણે છે કે તે ચર્મરત્ન સ્વતઃ તો શ્રીવત્સના આકાર જેવું છે. પણ દેવાધિષ્ઠિક હોવાથી એ યથાવર ચિંતિત આકારવાળું થઈ જાય છે. એથી આ કથનમાં કોઈ અનુપત્તિ જેવી વાત નથી. ચમનમાં મુક્તાઓના તાકાઓ અને અદ્ધચન્દ્રના ચિત્રો બનેલા છે. એ અચલ અને અકમ્પ હોય છે. જો કે અચલ અને અકમ્પ બન્ને શબ્દો સમાનાર્થક છે એથી જ જ્યા સમાનાર્થી બે શબ્દ આવે છે તે અતિશય સૂચક હોય છે. આ પ્રમાણે ભારતચક્રીની સંપૂર્ણ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy