SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्थश्रेष्ठयोधयुक्तया चतुरङ्गिण्या सेनया सार्द्ध अश्वस्तिरथपदाति सेनया सह संपरिवृतः युक्तः 'महया भडचडगरपहगरवंदपरिक्खित्ते' महता भटविस्तारवृन्द परिक्षिप्तः तत्र महता विपुलेन, भटा:-योद्वारस्तेषां 'चडगरपहगरत्ति' विस्तार वृन्दम् तेन परिक्षिप्तः तेन युक्तः 'महया उक्किद्विसीहणाय बोलकलकलसद्देणं समुद्दरवभूयंपिव करेमाणे करेमाणे सन्धिद्धीए सबज्जूईए सव्वबलेणं जाव निग्घोसनाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छइ' उवागच्छित्ता यम्मरयणं परामुसइ' महता उत्कृष्टः सिंहनाद बोलकलकलशब्देन समुद्ररवभूतमिव कुर्वन् २ सर्वद्धर्या सर्वद्युत्या, सर्वबलेन यावत् निर्घोषनादेन सह यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छति उपागत्य, तत्र महतामहता रवेण उत्कृष्टिः-आनन्दध्वनिः, सिंहनादः प्रसिद्धः, बोलो वर्णरहितो ध्वनिः कलकलश्च तदितरो ध्वनिः, तल्लक्षणो यः शब्दः रवः तेन समुद्ररवभूतमिव प्राप्तमिव दिग्मण्डलं कुर्वन् कुर्वन् सर्वर्या सर्वद्युत्या, सर्वबलेन, तत्र-सर्वा सर्वया समस्तया ऋद्धया आभरणादि रूपया लक्ष्म्याः युक्तः तथा सर्वद्युत्या सर्वकान्त्या सर्वबलेन सर्वसैन्येन एवं यावत् निर्धोपनादेन वाद्यविशेषशब्देन सह वर्तमानः स सुषेण यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छति ‘उवागच्छित्ता' से बैठा हुआ कोरंट पुष्पों की माला से विराजित ध्रियमाण छत्र से सुशोभित हुआ तथा हय गज रथ एवं प्रवर योधाओं से सहित चतुरंगिणी सेना से घिरा हुआ ( महया भडचडगरपहगरवंदपरिक्खित्ते ) विपुल योद्धाओं के विस्तृत वृन्द से युक्त हुआ जहां पर सिन्धु नदी थी वहां पर आया-इस प्रकार से यहा संबंध लगा लेना चाहिये साथ में चलने वाली चतुरंगिणी सेना की ( उक्किद्विसीहणाय बोल-कलकलसदेणं समुद्दरवभूयंपिव करेमाणे २ सव्विद्धोए सव्वज्जुइए सव्वबलेणं जाव घिोसनाइएणं जेणेव सिन्धू महाणई-तेणेव उवागच्छइ) उत्कृष्ट आनन्द ध्वनि से सिंहनाद से अव्यक्त-ध्वनि से एवं कल कल शब्द से समुद्र ही मानों गर्ज रहा है इस प्रकार से यह दिग् मण्डल को क्षुभित करता जा रहा था इस तरह अपनी पूर्ण विभूति से एवं सर्व द्युति से तथा सर्व बल से यावत् बाद्य विशेष के शब्दो से युक्त हुआ यह सुषेण सेनापति रत्न जहां पर सिन्धु नदी थी वहां पर आ पहुंचा (उवागच्छित्ता चम्मरयणं परा સેનાપતિ હાથીના સ્કન્ધ ઉપ૨ સારી રીતે બેઠેલે કરંટ પુપિની માળાથી વિરાજિત, ધિય. માણ છત્રથી સુશોભિત થયેલે તેમજ-હય, ગજ, રથ, તેમજ પ્રવર યોદ્ધાઓથી યુક્ત તથા यती सेनाथा पारवृत्त थया. (महयाभडबडगरपहगर वंदपरिक्तित्ते) विYस योद्धा એના વિરતૃતવૃન્દથી યુક્ત થયેલે, જ્યાં સિધુ નદી હતી, ત્યાં આવ્યો. આ પ્રમાણે અહી समय नये साये यासन यतुर ७ि सेनानी (उक्किट्ठसीहणाय बोलकलक्कलसद्देणं समुद्दरवभूय पिव करेमाणे २ सम्बिद्धीए सव्वज्जुईए सव्व बलेणं जाव णिग्घोसनाइएणं जेणेव सिन्धुमहागइ तेणेव उवागच्छइ) Brgeट भान पनिथी, सिरતાથી અવ્યક્ત દવનિથી તેમજ કલ-કલ,શબ્દથી, જાણે કે સમુદ્ર જ ગજ ના કરી રહ્યો હેય. આ પ્રમાણે એ દિગમંડળને શુભિત કરતો પ્રયાણ કરી રહ્યો હતો આ પ્રમાણે પિતાની પૂર્ણ વિભૂતિથી તેમજ સર્વ યુતિથી તથા સર્વ બળથી યાવત્ વાવવિશેષના શબ્દોથી યુક્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy