SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् ६७३ माणेन तत्र सकोरण्टानि कोरण्टनामककुसुमस्तवकयुक्तानि कुसुमपुष्पाणि हि पीतव नि मालान्ते शोभार्थ दीयन्ते मालायै हितानि माल्यानि-पुष्पाणि तेषां दामानि माला: यत्र तत् तथा एवंविधेन छत्रेण आतपनिवारकेण ध्रियमाणेन शिरसि (विराजमानः) 'मंगलजयसद्दकयालोए' मङ्गलजयशब्दकृतालोकः, मङ्गलभूतः जयशब्दः कृत आलोके दर्शने सति यस्य स तथा एवंभूतः सुषेणः 'मज्जणघरालो पडिणिक्खमइ' मज्जनगृहात प्रतिनिष्क्रामति निःसरति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निसृत्य 'जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ' यत्रैव बाह्या उपस्थानशाला सभाशाला यत्रैव आभिषेक्यम् अभिषेकयोग्यं हत्थिरयणं 'तेणेव उवागच्छइ' तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य आभिसेक्कं हत्थिरयणं दुरूढे' आभिषेक्यं हस्तिरत्नं दुरुढम आरूढः 'तए णं से सुसेणे सेणावई हथिखंधवरगए' ततः खलु स सुषेणः-सुषेणनामकः सेनापतिः हस्तिस्कन्धवरगतः प्राप्तः 'सकोरंटमल्लदामेणं छत्तणं धरिज्जमाणेणं' सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सह 'विराजमानः' पुनः कीदृशः 'हयगयरहपवर जोह कलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे' हयगजरथप्रवरयोधकलितया अश्वहस्तिअनेक सेनापतियों से अनेक सार्थवाहों से और अनेक सन्धिपालों से युक्त हो गया था (सकोरंट मल्लदामेण छत्तेण धरिज्जमाणेणं) कोरंट पुष्पों के माला से युक्त ऊपर ताने गये छत्ते से यह सुशोभित हो रहा था (मंगल जयसद्दकयालोए) इसके दिखते ही लोग मंगलकारी जय २ शब्द का उच्चारण करने लग जाते ऐसा यह सुषेण सेनापति रत्न (मज्जणघराओ पडिणिक्खमइ) स्नानगृहसे बाहर निकला (पडिणिक्खमित्ता जेणेव बाहिरिया उवट्रोणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ) बाहर निकल कर यह उपस्थानशाला में आया वहां आकर फिर यह जहां आभिषेक्य हस्तिरत्न था वहां पर गया (उवागच्छित्ता आभिसेक्कं हत्थिरयण दरूढे) वहां जाकर यह आभिषेक्य हस्तिरत्न के ऊपर सवार हो गया-(तएणं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं हयगयरह पवर जोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिबुडे) इस के अनन्तर वह सुषेण सेनापति हाथो के स्कन्ध पर अच्छी तरह माथी, अने साथी मने अने: सघियाजोथी युत थ यो हतो. (सकोरंट मल्लदामेणं छत्तेण धरिज्जमाणेण) और धु०पनी भाणाथी युत ७५२ तामा साव छत्रथा से सुशामित थ रह्यो हता. (मंगल जयसहकयालोए) मेन लेता । भागलशय-नय शहाण्या२ १२३ साता सेवा सुमेण सेनापतिरत्न (मज्जणघराओ पडिणिक्खमइ) स्नान गृहभाथा २ नाण्या. (पडिणिक्खमित्ता जेणेव बाहिरिया उपठाणसाला जेणेव अभिसेक्के हत्थरयणे तेणेव उवागच्छइ) महा२ नीजान ये ७५स्थानशाणामां माव्या. मावीन पछी मे या मालिगेश्य इस्तिरत्न तु त्या माव्यो. (उवागच्छिता आभिसेक्कं हत्थिरयणं दुरूढे) त्यांनो मामि४य स्तिन९५२ सवार २४ गयो. (त एण से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तणं धरिजमाणेण हयगयरहपवरजोहकलियाए चाउर गिणीए सेणाए सद्धि संपरिडे) मेना ५७ ते सुषो ८५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy