SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् .. ६६९ वर्षे विश्रुतयशाः-विख्यातकीत्तिः, महाबलपराक्रमः-महतः बलस्य सैन्यस्य भरतचक्रवर्तिसम्बन्धिनः, पराक्रमो यस्मात् स तथा, एतेन 'ओअंसी' इति पदेन पौनरुक्त्यम् 'महप्पा' महात्मा उदात्तस्वभावः विपुलाशयवान् 'ओअंसी' ओजस्वी आत्मना वीर्याधिकः प्रकर्षात्मशक्तिवान् 'तेअलक्खणजुत्ते' तेजो लक्षणयुक्तः तेजसा शरीरेण लक्षणैश्च सत्त्वादिभिः सम्पन्नः प्रशस्तगुणयुक्तः 'मिलवखुभासाविसारए' म्लेच्छभाषाविशारदः म्लेच्छभाषासु-पारसी आरबी प्रमुखासु विशारदः पण्डितः अतएव 'चित्त चारुभासी' चित्रचारुभाषी चित्रं विविधं चारु गुणोपेतं भाषते इत्येवं शील: आग्राम्यापि गुणोपेतभाषणशीलः पुनश्च ‘भरहे वासंमि निकखुडाणं निष्णाण य दुग्गमाण य दुप्पवेसाण य विआणए अत्थसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुत्ते समाणे हट्ट तुट्ट चित्तमाण दिए जाव करयलपरिग्गहियं दसणह सिरसावत्तं मत्थए अंजलि कटु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेइ' भरतेवर्षे भरतक्षेत्रे निष्कुटानाम् अवान्तरक्षेत्रखण्डरूपाणाम् , निम्नानां च गम्भीरस्थानाम् दुर्गमानां च दुःखेन गन्तु शक्यानाम् , दुष्प्रवेशानां च दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकः तद्बासीव प्रचार चतुरः, अस्त्रशस्त्र कुशलः तत्र अस्त्रं बाणादिकः शस्त्रं खड्गादिकं तत्र कुशल प्रसिद्धः सुषेण सेनापति कि जिस का भरत क्षेत्र में यश प्रख्यात है जिससे भरत की सेना पराक्रम शाली मानी जाती है जो स्वयं-तेजस्वो है जिस का स्वभाव उदात्त है-विपुल आशय-वाला है शरीर संबंधी तेज से, एवं सत्त्वादि लक्षणों से जो संपन्न है म्लेच्छमायाओं का-पारसी आरबी, आदि भाषाओं का जो बिशिष्ट ज्ञाता है और इसी से जो विविध प्रकार की भाषाओं को सुन्दर ढंग से बोलना है (भरहे वासंभि णिक्खुडाणं निण्णाय दुग्गमाणय दुप्पवेसाणय विआणए अत्थसत्थकुसले रयण सेणावई सुसेणे-भर हेणं रण्णा एवं वुत्ते समाणे हट्ट तुद्र चित्तमाणदिए जाव करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अजलिं कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ) जो भरत क्षेत्र में अवान्तर क्षेत्र खण्ड रूप निष्कुटों जिस में हरेक कोइ प्रवेश नहीं कर सके गंभीर-स्थानों का दुर्गम स्थानों का एवं जिनमें प्रवेश बड़ी कठिनाइ से किया जा सके ऐसे स्थानो का विज्ञायक है विशेष रूप से जानने वाला है अस्त्र शस्त्र संचालन में बाणादिरूप अस्त्र एवं વામાં આવે છે. જે સ્વયં તેજસ્વી છે, જેનો સ્વભાવ ઉદાત્ત છે. વિપુલ આશય વાળો છે. શરીર સંબંધી તેજથી તેમજ સત્યાદિ લક્ષણેથી જે સંપન્ન છે. મ્લેચ્છ ભાષાઓ ફારસી, અરબી વગેરે ભાષાઓને જે વિશિષ્ટ જ્ઞાતા છે. એથી જ જે વિવિધ પ્રકારની ભાષાઓને १२ गयी मासी शछे. (भरहे वास मि णिक्खुडाण निष्णाय दुग्गमाण य दुप्पवेसाणयविआणए अत्थसत्थ कुले रयण सेणावइ सुसेणे भरहेणं रण्णा एवंवुत्ते समाणे हट्ट-तुट्ट चित्तमाणदिए जाव करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं सामी तहत्ति आणाए विणएण वयण पडिसुणेइ) रे मरत क्षेत्रमा अपान्तर क्षेत्र ५७३५ मिटोभा દરેક કઇ પ્રવેશી શકે નહિ, એવાં ગંભીર સ્થાને, દુર્ગમ સ્થાનો કે જેમાં પ્રવેશ કરવું અતીવ દુષ્કર કાર્ય છે. તેવા સ્થાનો વિજ્ઞાપક છે. વિશેષ રૂપથી જાણકાર છે. અસ્ત્ર શસ્ત્ર સંચાલનમાં બાણાદિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy