SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ६६८ जम्बूद्वीपप्रज्ञप्तिसूत्रे पश्चिमदिग्वतिनं निष्कुटं कोणस्थितभरतक्षेत्रखण्ड रूपम्, इदं चक्रैविभाजकैविभक्तमित्याह'ससिंधु सागरगिरिमेरागं' इति ससिन्धुसागरगिरिमर्यादम् तत्र पूर्वस्यां दक्षिणस्यां च सिन्धुर्नदी पश्चिमायां सागरः-पश्चिमसमुद्रः उत्तरस्यां गिरिर्वताढयः एतैः कृता मर्यादा विभागरूपा तया सहितम् यत् तत्तथा एभिः कृतविभागमित्यर्थः 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च समानि च समभूमिभागवत्तोनि विषमाणि च-दुर्गभूमिभागवत्तीनि च यानि निष्कुटानि अवान्तरक्षेत्रखण्डरूपाणि तानि तथा 'ओअवेहि' साधय तत्र विजयं कुरु अस्मद आज्ञा प्रवर्तय 'ओअवेत्ता' साधयित्वा 'अग्गाइवराई रयणाई पडिच्छाहि' अग्र्याणि सधस्कानि वराणि प्रधानानि रत्नानि स्वस्वजातौ उत्कृष्टवस्तूनि प्रतीच्छ गृहाण 'पडिच्छित्ता' प्रतीष्य गृहीत्वा 'ममेय माणत्तियं पच्चप्पिणाहि' मम एतामाज्ञप्तिकां प्रत्यपंय ततो भरतेन आज्ञापिते सति सुषेणो सेनापतिः यादृशो गुणी यथा च कृतवान् तथाऽऽह-'तए णं से सेणावई बलस्स णेया भरहे वासंमि विस्सुयजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते मिलक्खुमासाविसारए चित्तचारुभासी' ततः खलु स सुषेण ः सेनापतिः बलस्य हस्त्यादिस्कन्धरूपस्य नेता स्वामी स्वातन्त्र्येण प्रवर्तकः भरते सिन्धु महानदी के पश्चिमदिग्वर्ती भरतक्षेत्र खण्डरूप निष्कुट प्रदेश को जो कि पूर्व में और दक्षिण दिशा में सिन्धु महानदी के द्वारा, पश्चिम-दिशा में पश्चिम समुद्र के द्वारा और उत्तर दिशा में वैताढयनामक गिरि के द्वारा विभक्त हुआ है तथा वहां के सम विषमरूप-अवान्तर क्षेत्रों को हमारे अधीन करो. अर्थात् वहां जाकर तुम हमारी आज्ञा के वशवर्ती उन्हें बनाओ (ओअवेत्ता अग्गाई वराई रयणाई पडिच्छाहि) हमारी आज्ञा के वशवर्ती उन्हें बनाकर वहां से तुम श्रेष्ठ नवीन रत्नों को-अपनो२ जाति में उत्कृष्ट वस्तुओं को-ग्रहण करो (पडिच्छित्ता ममेयमाणित्तियं पच्चप्पिणाहि) ग्रहण करके फिर हमें हमारी इस आज्ञा की पूर्ति हो जाने की खबर दो (तते णं से सेणावई बलस्स णेआ मरहे वासंमि विस्सुअजसे महाबलपरक्कमे महप्पा ओअसी तेय लक्खण जुत्ते मिलक्ख भासा विसारए चित्तचारुभासी) उस प्रकार से भरत के द्वारा आज्ञप्त हुआ वह सैन्य का नेता સિન્ધ મહાનદીના પશ્ચિમ દિગ્વતી ભરતક્ષેત્ર ખંડરૂપ નિષ્ફટ પ્રદેશને કે જે પૂર્વમાં અને દક્ષિણમાં સિધુ મહાનદી વડે પશ્ચિમ દિશામાં પશ્ચિમ સમુદ્ર વડે અને ઉત્તર દિશામાં વૈતાઢ્ય નામક ગિરિ વડે વિભક્ત છે, તેમજ ત્યાંના બીજા સમ-વિષમ રૂપ અવાન્તર ક્ષેત્રોને અમારે અધિન કરે. અર્થાત્ ત્યાં જઈને તમે અમારી આજ્ઞાવતી તેમને બનાઓ (ओअवेत्ता अग्गाई वराई रयणाई पडिच्छाहि) समारी माज्ञा शती मनावाने त्यांची तमे नवीन नान ६२४ मारनी कृतिम १२तुमाने अहए। ४२॥ (पडिच्छित्ता ममेयमाणत्तियं पञ्चपिणाहि) अहए। शने पछी आज्ञा पूरी वानी मभने सूयनामापी. (त एणं सेणापई बलस्स णेआ भरहे वासंमि विस्सुअजसे महाबलपरक्कमे महप्पा ओअसी तेयलक्खणजुत्ते मिलक्खभासाविसारए चितचारुभासी) मा प्रभारी सरत माजत थयेसोते सेनापति सुषे । જેને યશ ભરતક્ષેત્રમાં પ્રખ્યાત છે અને જેના પ્રતાપથી ભારતની સેના પરાક્રમશાલી માન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy