SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् पतेवियजवर्णम् ६६७ रुपनयन्ति, मस्तककृताञ्जलिपुटार, पुनरपि मस्तके अञ्जलिं कृत्वा प्रणताः यूय मस्माकमत्र स्वामिनः देवतामिव शरणागताः स्मो वयं युष्माकं विषयवासिन इति विजयं जल्पन्तः सेनापतिना यथार्ह स्थापिताः पूजिताविसर्जिताःनिवृत्ताःस्वकानि स्वकानि नगराणि पत्तनानि अनुप्रविष्टाः । तस्मिन् काले सेनापतिः सविनयो गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च पुनरपि ताँ न्धुिनामधेयामुत्तीर्णः अक्षतशासनबलः तथैव भरतस्य राशो निवेदयति निवेदयित्वा च प्राभूतानि अर्पयित्वा च (स्थितः) सत्कारितः सम्मानितः सहर्षः बिसृष्टः स्वकं पटमण्डपमधिगतः । ततः खलु सुषेणः सेनापतिः स्नातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः जिमितभुक्तयुत्तरागतः सन् यावत् सरसगोशीर्षचन्दनोक्षित गात्रशरीरः उपरि प्रासादवरगतः स्फुटद्भिः मृदङ्गमस्तकः द्वात्रिंशद्वद्धर्नाटकैः वरतरूणी सम्प्रयुक्तैः उपनृत्यमानः २, उपगीयमानः २, उपलभ्य (लाल्य) मानः २, महताऽहतनाटय गीतवादित तन्त्री तल ताल त्रुटित धनमृदङ्गपटुप्रवादितरवेण इष्टान् शब्दस्पर्श रसरूपगन्धान पञ्चविधान् मानुष्यकान् कामभोगान् भुञ्जानो विहरति ।।सू० १३॥ टीका-'तए णं से' इत्यादि । 'तए णं से भरहे राया कयमालस्स अट्टाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावइ सदावेइ' ततः खलु स भरतो राजा चक्रवर्ती कृतमालस्य विजयोपलक्षिकायाम् अष्टाहिकायां महामहिमाया निवृत्तायां समासायां सत्याम् सुषेणं सुषेणनामकं सेनापति शब्दयति अह्वयति 'सदावित्ता' शब्दयित्वा आहृय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'गच्छाहिणं भो देवाणुप्पिया। सिंधए महाणईए पच्चस्थिमिल्लं णिक्खुड ससिंधु सागरगिरिमेरागं समविसमणिक्खुडाणियओ अवेहि' गच्छ खलु भो देवानुप्रिय ! सेनापते सुषेण ! सिन्ध्वा महानद्याः पाश्चात्यं 'तएण से भरहे राया कयमालस्स अट्ठाहियाए'-इत्यादि सूत्र-१३ टीकार्थ-जब श्रेणि प्रश्रेणिजनों ने कृतमाल देव को साधने के निमित्तकिये गये भरत राजा को उनके द्वारा आदिष्ट आठ दिन तक के महामहोत्सव हो जाने की खबर दे दी तब भरत-राजा ने (सुसेणं सेणावई सद्दावेइ) सुषेण नाम के सेनापति को बुलाया (सद्दावित्ता एवं वयासी) और बुलाकरके उससे ऐसा कहा-('गच्छाहिणं भो देवाणुप्पिय ! सिंधूए महाणईए पच्चस्थिमिल्लं णिक्खंड ससि-न्धुं सागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि) हे देवानु प्रिय । तुम 'तएणं से भरहे राया कयमालस्स अट्ठाहियाए' इत्यादि-सूत्र-॥१२॥ ટીકાઈકતમાલદેવને સાધ્યા પછી ભરત મહારાજાએ શ્રેણી પ્રશ્રેણી જનેને આઠ દિવસને મહામહોત્સ આયોજિત કરવાની આજ્ઞા આપી. ભરત મહારાજાની આજ્ઞા મુજબ મહામહોત્સવ समय पानी न २ माथी त्यारे भरत २०१ये (सुसेण सेणावई सहावेइ) सबै नाम सेनातिन यासाव्या. (सद्दाबित्ता एवं वयासी) मन मोसावा. तर प्रमाणे ह्य. (गच्छाहिण भो देवाणुपिया! सिधूए महाणइए पच्चस्थिमिल्लं णिवरखड ससिन्धु सागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि ) हेवानुप्रिय ! तमे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy