SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० १२ वैताढयगिरिकुमारदेवसाधनम् प्रयुज्य भरतं राजानम् अवधिज्ञानेन आभोगयति जानाति आभोग्य ज्ञात्वा तस्य वैताढयगिरिकुमारस्य देवस्य अयमेतद्रूपो वक्ष्यमाण स्वरूपः आध्यात्मिकः-आत्मगत अङ्कुर इव, ततश्चिन्तितः पुनः पुनः स्मरणरूपो विचारो द्विपत्रित इव कल्पितः स एव व्यवस्था युक्तः विचारः पल्लवित इव ३, प्रार्थितः स एवेष्टरूपेण स्वीकृतः पुष्पित इव ४, मनोगतः संकल्पः मनसि दृढरूपेण विषयः सत्कारार्हस्य तत्साधित मदायत्तीकृत सत्कारवस्तुभिस्तयोग्यं सत्कारं करिष्यामि, इति विचारः फलित इव ५, समुत्पन्नः, स च कः सङ्कल्प इत्याह-उत्पन्नः खलु भो जम्बूद्वीपे द्वीपे जम्बूद्वीपनामके द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तज्जीतमेतत् जीताचार एषः अतीतवर्तमानानागतानां वैताढ यगिरिकुमाराणां देवानां भरतानां राज्ञाम् उपस्थानिक प्राभृतं कर्तुं वर्त्तते इति, तद्गच्छामि खल अहमपि भरतस्य राज्ञश्चक्रिण उपस्थानिकं करोमीति विचार्य 'पीइदाणं अभिसेक्कं रयणालंकारं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य गेण्हइ' प्रीतिदानम् आभिषेक्यम्-अभिषेकयोग्यं राजपरिधेयम् , रत्नालंकारं मुकुटम् , कटकानि च हस्ताभरणानि, त्रुटिकानि च बाह्वाभरणानि, वस्त्राणि च आभरणानि व गृह्णाति 'गिण्हित्ता' गृहीत्वा 'ताए उक्किट्ठाए जाव अट्ठाहियं जाव पच्चप्पिणंति' तया उत्कृष्टया उसने भरत राजा को अपना ध्यान करते हुए देखा-जाना तब उस वैताढय गिरि कुमार देव के मन में ऐसा आध्यात्मिकचिन्तित, कल्पित प्रार्थित पुष्पित, मनोगत, संकल्प विचार प्रकट हुआ कि जंबूदीप में भरत क्षेत्र में भरत नाम का चातुरन्त चक्रवर्ती महाराजा उत्पन्न हुआ है तो अतीत, अनागत, वर्तमान काल के समस्त वैताढयगिरी कुमार देवों का ऐसा परम्परा से चला आया यह आचार व्यवहार है कि वे उसे नजराना दें तो में चल और उसे मेट करूं ऐसा विचार कर (पीइदाणं आभिसेक्कं रयणालंकारं कडगाणिय तुडियाणिय वत्थाणिय आभरणाणिय गेण्हइ) उसने प्रीतिदान में देने के निमित्त अभिषेकयोग्य राजपरिधेय रत्नालंकार-मुकुट कटक त्रुटिक बस्त्र, और आभरण लिये (गिण्हित्ता ताए उक्किद्वाए जाव पच्चप्पिणंति) और लेकर वह उत्कृष्ट आदि विशेषणों वाली गति જ્ઞાનને ઉપયોગ કર્યો. અવધિજ્ઞાનમાં તેણે ભરતચક્રી રાજાને તેના જ ધ્યાનમાં લીન જે. ત્યારે તે વૈતાગિરિ કુમાર દેવના મનમાં એ આધ્યાત્મિક, ચિતિત, કલ્પિત. પ્રાર્થિત, પુષિત, મનોગત સંક૯૫–વિચાર પ્રકટ થા કે જંબુદ્વીપ નામક દ્વીપમાં, ભરતક્ષેત્રમાં ભારત નામે ચાતુરન્ત ચક્રવર્તી રાજા ઉત્પન્ન થયો છે. તે અતીત, અનાગત, વર્તમાન કાળના સર્વ વતાયગિરિ કુમાર દેવને વંશ પરંપરાથી એ આચારવ્યવહાર ચાલતે આવે છે કે તે ચકવાત એવા ભરત રાજાને નજરાણું આપે તે હું જાઉં અને તેને નજરાણું આપું આમ वियार ४शन (पीइदाणं आभिसेक्क रयणालंकार कडगाणिय तुडियाणिय वत्थाणिय आभरणाणि य गेण्हइ) ते बतायगिरि उभा२ २int प्रतिभा पा५५। भाटे मिय योग्य २०५२धेय-२९ना १२, भुट, ४८४, त्रुटि , ५२त्र मन भामरीi. (गिहित्ता ताए उक्किट्ठाए जाव आट्ठाहियं जाव पच्चप्पिणंति) मने ते स न Boge माह જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy