SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ६५८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे शेषः अष्टमभक्तं प्रगृह्णाति 'पगिहित्ता' प्रगृह्य 'पोसहसालाए जाव अट्ठमभत्तिए वेयद्धगिरिकुपारं देवं मणसि करेमाणे करेमाणे चिटई' पौषधशालायां यावत्करणात् पौषधिकः पौषधव्रतवान् अतएव ब्रह्मचारी दर्भसंस्तारकोपगतः सार्द्धद्वयहस्तपरिमित दर्भासने उपविष्टः उन्मुक्तमणिसुवर्णालङ्कार इत्यादि सर्व पूर्वोक्तं ग्राह्यम् अष्टमभक्तिकः कृताष्टमतपाः, वैताढयगिरिकुमारं देवं मनसि कुर्वन् कुर्वन् ध्यायं ध्यायंस्तिष्ठति । 'तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि वेयद्धगिरिकुमारस्स देवस्स आसणं चलइ' ततः खलु तस्य भरतस्य राज्ञः अष्टमभक्ते परिणमति परिपूर्णप्राये जायमाने सति वताढयगिरि कुमारस्य देवस्य आसनं सिंहासनम् , चलति एवं सिंधुगमो णेयच्यो' एवं सिन्धुदेव्याः गमः सदृशपाठो नेतव्यः-स्मृतिपथम् आनयितव्यः इदं च सिन्धुदेव्या अतिदेशकथनं तद्बाणव्यापारमन्तरेणैवायमपि साध्यः इति सादृश्यख्यापनार्थ तथा च वैताढ यगिरिकुमारो देवः स्वसिंहासनं चलितं पश्यति, दृष्ट्वा अवधि प्रयुङ्क्ते धारण-किया (पगिण्हित्ता पोसहसालाए जाव अट्ठमभत्तिए वेयडगिरिकुमारं देवं मणसि करेमाणे२ चिइ) अष्टमभक्त को धारण करके पौषधशाला में पौषधवत वाले अत एव ब्रह्मचारी तथा दर्भ के संथारे पर आसीन-२॥ हाथ प्रमाण दर्मासन पर स्थित-एवं मणिमुक्ता आदि के अलङ्कारो से विहीन हुए ऐसे उस महाराजा भरत चक्री ने पूर्व में कहे अनुसार वैताढयगिरी कुमार का मन में ध्यान करना प्रारम्भ किया (तएणं तस्स भरहस्स रण्णो अट्ठमभतंसि परिणममाणसि वेयडूढगिरि कुमारस्स देवस्स आसणं चलइ) इसके बाद महाराजा भरत चकी का जब अष्टम भक्त समाप्त प्रायः होने को आया तब ( एवं सिंधुगमो णेयव्वो) इसके बाद जैसा सिन्धु देवी के साधन प्रकरण में कहा गया है वैसा कथन यहां जानना चाहिये अर्थात् जिस प्रकार भरत चक्री ने सिन्धु देवी को विना बाण के वश में किया उसी प्रकार से इसे भी विना-बाण के वश में किया इस तरह जब वैताढयगिरी कुमार देवने अपना आसन कंपित होते हुए देखा तो देखकर- उसने अपने अवधि को उपयुक्त किया उससे (पगिहि ता पोसहसालाए जाव अट्ठमभतिए वेयड्ढगिरिकुमारं देव मणसिकरेमाणे २ चिट्ठइ ) अष्टभमत पा२ रीने पीपयशालामा पौषधमतवाण. मेथी प्रहायशतभर દર્ભના સંથારા ઉપર સમાસીન રાા હાથ પ્રમાણ દર્ભાસન ઉપર સ્થિત. મણિમુક્તા આદિ અલંકારોથી વિહીન થયેલા એવા તે ભરત ચકી પૂર્વમાં કહ્યાં મુજબ જ વૈતાઢયગિરિ કમારદેવના थानमा चित्त यया . (तएण तस्स भरहस्स रण्णो अट्ठमभत्तसि परिणममाणंसि वेयइढगिरिकुमारस्स देवस्स आसणं चलइ) त्या२ मा न्यारे भरतयीनु मष्टममतत समास प्राय: ॥ तु त्यारे नेताया२ भार हेवनुमासन पायमान यु. (एवं सिंधगमोणेयव्वो) त्या२ मा २ प्रभारी सिन्धु वीना प्र.२ मा वामां आव्युछे ते प्रभारी જ અહીં પણ સમજવું એટલે કે જેમ ભરતચક્રીએ સિન્ધદેવીને વગર બાણે જ વશમાં કરી તેમજ તે વૈતાઢયગિરિ કુમાર દેવને પણ પોતાના વશમાં કર્યા. આ પ્રમાણે જ્યારે વૈતાઢય. ગિરિ કુમાર દેવે પિતાનું આસન કંપિત થતું જોયું તે આ જોઈને તેણે પિતાના અવધિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy