SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० १२ वैताढयगिरिकुमारदेवसाधनम् ६५७ पव्वयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ' ततः खलु स भरतो राजा यावत् यत्रैव वैतादयः पर्वतः यत्रैव च वैताढयस्य पर्वतस्य दाक्षिणात्यो दक्षिणार्द्धभरतपार्श्ववत्तों नितम्बः मूलभागस्तत्रैव उवागच्छति, अत्र यावत्पदात् वैतादयपर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति, दृष्ट्वा हृष्टतुष्ट चित्तानन्दितः परमसौमनस्थित भरतो राजा इति संग्राह्यम् 'उवागच्छित्ता' उपागत्य 'वेयद्धस्स पव्वयस्स दाहिणिल्ले णितंबे दुवालसजोयणयामं णवजोयणवित्थिन्नं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ' वैताढयस्य पर्वतस्य दाक्षिणात्ये दक्षिणार्द्धभरतपार्श्ववत्तिनि नितम्बे मूलभागे द्वादशयोजनायामं द्वादश योजनदेयं नवयोजनविस्तीर्ण पत्रिंशत्तमक्रोशविस्तीर्णम् , वरनगरसदृशं-श्रेष्ठनगरतुल्यम् विजयस्कन्धावारनिवेशं सेनानिवेशम् , करोति 'करित्ता' कृत्वा 'जाव वेयद्धगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ' अत्र यावत्पदात् वर्द्धकिरत्नशब्दापन पौषधशाला विधापनादि सर्वं नेतव्यम् , तेन पौषधशालायां वैताढयगिरिकुमारस्य देवस्य साधनायेति रास्ता पड़ा इसी लिये वह इस मार्ग से गया (तएणं से भरहे राया जाव जेणेव वेयद्ध पव्वए जेणेव वेयद्धस्स पव्वयस्स दाहिणिल्ले णितंवे तेणेव उवागच्छइ) इसके बाद वह भरत चक्री यावत् जहां पर वैताढय पर्वतथा, और जहां पर वैताढ्य पर्वतका दाक्षिणात्य दक्षिणाई भरतका पार्श्ववर्ती नितम्ब था-मूल भागथा-वहां पर आया-यहां यावत्पद से यह पाठ गृहीतहुआ है-" वैताढय पर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति दृष्ट्वा हृष्ट तुष्ट- चित्तानंदितः परमसौमनस्थितः भरतो राजा" । (उवागच्छित्ता वेयद्धस्स पव्वयस्त दाहिणिल्ने णितंबे-दुवालस जोयणायामं णवजोयणवित्थिन्नं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ ) वहां आकर के उसने वैताढ्य पर्वत के दाक्षिणात्य नितम्ब पर दक्षिणाई भरत पार्श्ववर्ती मूल भाग पर-१२ योजन की लंबाई वाले और-७ योजन की चौड़ाई वाले श्रेष्ठ नगर तुल्य विशाल सैन्य का पडाव डाला (करित्ता जाव वेयगिरीकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ) पडाव डाल कर यावत् उसने वैताढ्य गिरि कुमार देव को साधन करने के लिए अष्टम भक्त का व्रत यानमा माया आयु. (त एणं से भरहे राया जाव जेणेव वेयद्धपव्वए जेणेव यस्स पव्वयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ) त्या२५ ते मरतयी यावत જ્યાં વૈતાઢ્ય પર્વત હતા અને જ્યાં વૈતાઢ્ય પર્વોતને દાક્ષિણાત્ય દક્ષિણુદ્ધ ભરતનપાશ્વવતી નિતમ્બ-મૂળભાગ હતું ત્યાં આવ્યા. અહીંયાં યાવત્ પદથી આ પાઠ ગૃહીત થયો. तापपर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति दृष्ट्वा, हृष्ट तुष्ट चित्तानन्दितः परमसौमनस्यितः भरतो राजा"। (उवागच्छित्ता वेयद्धस्स पंध्वयस्स दाहिणिल्ले णितंबे दुवालसजोयणायाम णवजोयणवित्थिन्नं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ) त्या मापान તેણે તાત્ય પર્વતના દાક્ષિણાત્ય નિતંબ પૂર દક્ષિણુદ્ધ ભરત પાર્શ્વવતી મૂળ ભાગ ઉપર ૧૨ જન જેટલી લંબાઈવાળો અને નવ જન પહોળાઈ વાળે શ્રેષ્ઠ નગર તુલ્ય વિશાળ सैन्यनो पाप नाभ्यो. (करित्ता जाव वेयद्धगिरिकुमारस्स देवस्स अट्टमभत्त पगिण्हइ) ५७१ નાખીને યાવત તેણે તાત્યગિરિ કુમાર દેવની સાધના માટે અષ્ટમભક્ત ત્રત ધારણ કર્યું. ८३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy