SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे गत्या यावत् अष्टाहिकां महामहिमां यावत् प्रत्यर्पयन्ति-समर्पयन्ति, अत्र प्रथमो यावच्छब्दः उक्तातिरिक्त विशेषणसहितां गतिं प्रीतिवाक्यं प्राभृतोपनयनग्रहणे सुरसन्मानन विसर्जने स्नानभोजने श्रेणि प्रश्रेण्यामन्त्रणं बोधयति, द्वितीयस्तु यावच्छब्दः अष्टाहिकाऽऽदेशदानकरणे इति सूचयति । अथ तमिश्रा गुहाधिपकृतमाल सुरसाधनार्थमुपक्रमते. __ 'तए णं' इत्यादि 'तए णं से दिवे चक्करयणे अट्ठाहियाए महामहिमाए णिन्वताए समाणीए जाव पच्चस्थिमं दिसिं तिमिसगुहाभिमुहे पयाए यावि होत्था' ततः खलु तदिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् अर्थाद् वैतान्यगिरिकुमारस्य देवस्य विजयोपलक्षिकायां यावत् पाश्चात्यां पथिमा दिशं तमिस्त्रामुहाभिमुख प्रयातं चाप्यभवत् प्रस्थितमभूत प्रस्थितजातम् वैतादयगिरिकुमारसाधनस्थानस्य तमिश्रायाः पश्चिमत्तित्वात् 'तए णं से भरहे राया तं दिव्वं चक्करयणं जाव पच्चस्थिमं दिसिं तिमिसगुहाभिमुहं पयातं पासइ' ततः खलु स भरतो राजा तदिव्यं चक्ररत्नं यावत् से चल कर जहां पर महाराजा भरत नरेश था वहां पर आया इत्यादि और सब आगे का कथन महामहोत्सव करने तक और उसकी भरत नरेशको सूचना देने तक का यहां पर करलेना चाहिये । यह सब कथन पीछे लिखा ही जा चुका है अत: वहीं से इसे देख लेना चाहिये यही बात यहां पर आये हुए यावत् शब्द सूचित करता है । तमिश्रा गुहाधिप कृतमालदेव साधन वक्तव्यता-(तएणं से दिव्वे चक्करयणे अद्राहियाए महामहिमाए णिवत्ताए समाणीए जाव पच्चस्थिमं दिसिं तिमिसगुहाभिमुहे पयाए यावि होत्था ) जब वैताढयगिरिकुमार देव के विजयोपलक्ष्य में ८ दिन का महामहोत्सव समाप्त हो चुका तब वह दिव्य चक्ररत्न पश्चिमदिशा में वर्तमान तिमिस्रा गुहा की तरफ प्रस्थित हुमा क्यों कि वैताढयगिरीकुमार को साधन करने का स्थान तिमिस्रा गुहा की पश्चिम दिशा में है (तएणं से भरहे राया तं दिव्वं चक्करयणं जाव पच्चत्थिमं दिसिं तिमिવિશેષાવાળી ગતિથી ચાલીને જ્યાં ભરત નરેશ હતો ત્યાં આવ્યે, ઈત્યાદિ આગળનું સર્વ કથન-મહામહોત્સવ સમ્પન્ન કરવા તેમજ તે ઉત્સવની પૂર્ણ થવાની ભરત નરેશને સુચના આપવા સુધીનું અહીં જાણી લેવું જોઈએ. એ બધું કથન પહેલાં સ્પષ્ટ કરવામાં આવ્યું જ છે એથી બધું ત્યાંથી જ જાણી લેવું જોઈએ. અહીં યાવત્ પદથી એજ વાત રસ્પષ્ટ કરવામાં આવી છે. तमिश्रागुहाधिप कृतमालदेवसाधनवक्तव्यता (त एणसे दिवे चक्करयणे अठ्ठाहियाए महामहिमाए णिवत्ताए समाणीए जाब पच्चथिम दिसि तिमिसगुहाभिमुहे पयाए यावि होत्था) न्यारे वैतादयय२ भा२ हेवनाविर પલયમાં ૮ દિવસને મહામહોત્સવ સમ્પન્ન થઈ ચુક્યો ત્યારે તે દિવ્ય ચકરત્ન પશ્ચિમ દિશામાં વર્તમાન તિમિસ્ત્રાગુહાની તરફ પ્રસ્થિત થયું કેમકે વતાવ્યગિરિ કુમારને સાધવાનું स्थान तभिः सुहानी पश्चिम मा छे. (तएण से भरहे राया तं दिव्वं चक्करयण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy