SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका स० १० भरतक्षेत्रस्वरूपनिरूपणम् ऊणं च अद्धजोयणा दारंतरं जंबुद्दोवस्स ॥ छाया-एकोन, अशोतिः सहस्त्राणि द्विपञ्चाशदेव योजनानि भवन्ति । ऊनं च अर्द्धयोजनं द्वारान्तरं जम्बूद्वीपस्य ।। व्याख्या स्पष्टा ॥सू० ९। इत्थं जम्बूद्वीपविषये स्वपृष्ट सकलप्रश्नानामुत्तरं निशम्य गौतमः स्वापेक्षया ऽऽसन्नभरतक्षेत्रस्वरूपं जिज्ञासुस्तृतोयसूत्रोक्त चतुर्विधप्रश्नवर्तिनम् आकारभावरूपं चतुर्थे प्रश्नमाश्रित्य पृच्छति --- मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते गोयमा! चुल्लहिमवंतस्स वोसहरपव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते खाणु बहुले कंटगबहुले विसमबहुले दुग्गबहुले पव्वयबहुले पवायवहुले उज्झबहुले णिज्झरबहुले खइडाबहुले दरिबहुले णईबहुले दहबहुले रुक्खबहुले गुच्छबहुले गुम्मबहुले लयाबहुले वल्लीबहुले अडवीबहुले सावयवहुले तणबहुले तकरबहुले डिबहुले डमरबहुले दुभिक्ख बहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले माखिहले कुवुट्ठिबहुले अणावुट्टिबहुले रायबहुले रोगबहुले संकिलेसबहुले अभिक्खणं अभिक्खणं संखोह बहुले पाईणपडीणायए उदीणदाहिणवित्थिपणे उत्तरओ पलिअंकसंठाणसंठीए द हिणओ धणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगा सिंधूहिं महाणईहिं वेयड्डेण य पव्वएण छब्भागपविभत्ते जंबुद्दीव दीव णउयसयभागे पंचछब्बीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स विक्खंभेण । भरहस्स णं वासस्स बहु मज्जदेसभाए एत्थणं वेयड्ढे णामं पव्वए पण्णत्ते जे णं भरहं बासं दुहा विषयमाणे २ चिट्ठइ, तं जहा-दाहिणद्धभरहं च उत्तरदभरहं च ॥सू०१०॥ छाया क खलु भदन्त ! जम्बूद्वीपे द्वोपे भरतं नाम वर्ष प्रज्ञप्तम् , गौतम ! क्षुल्लहिमवतो वर्षधरपर्वतस्य दक्षिणे दक्षिणलवणसमुद्रस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पश्चिमे णासोइ सहस्सा बावण्णं चेव जोयणा हुँति ऊणं च अद्ध जोयणा दारंतरं जंबुदोवस्स" इस गाथा द्वारा प्रकट की गई है ॥९॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy