SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे नवोत्तरद्विशताधिकपोडशसहस्र पहितलक्षत्रयपरिमितस्य (३१६२०९) चतुभिर्भागे हृते लब्धानि द्विपञ्चाशदधिकानि एकोनाशीति सहस्राणि कोशश्चैकः । परिधि सल्कस्य क्रोशत्रयस्य चतुर्मिर्भागे हृते लब्धः पादोन एकः क्रोशः पूर्वलब्धक्रोशेकेन सयोजने जातं पादोनं क्रोशद्वयम् (१।।।) परिधि सत्कानामष्टाविंशत्यधिकशतैक (१२८) धनुषां चतुर्भि भांगे हृते लब्धानि द्वात्रिंशद् धनूपि (३२) परिधिसत्कानां त्रयोदशांगुलानां चतुर्भिर्भागे हते लब्धानि त्रीण्यंगुलानि ३ अवशिष्टमेकांगुलम् एतदेवांगुलं परिधिसत्केना गुलेन सह मीलने जातं साकमंगुलम् , एकांगुलस्याष्टौ यवा इति सार्बेकांगुलस्य यवकरणे जाता द्वादश यवाः, एषां चतुर्भिर्भागे हृते लब्धाः पूर्णास्त्रयो यवाः । इत्येकैकस्य द्वारस्यान्तरं जातं-द्वि पञ्चाशदधिकैकोनाशीति सहस्त्र योजनानि (७९०५२) पादोन क्रोशद्वयं (१॥) द्वात्रिंशद्धनूंषि (३२) त्रीण्यं गुलानि त्रयो यवाश्च (६९०५२) यो , १॥ क्रो०, ३२ धनु, ३ अं, ३ यव) इत्येवमायातमेकैक द्वारान्तरम् एकोनाशीतिसहस्राणि द्विपञ्चाशदधिकानि योजनानि किञ्चिदनमर्धयोजनं चेति । इत्येव दृढीकत एका गाथामाह---"अउणासीइ सहस्सा, बावण्णं चेव जोयणा हंति । कम करने पर शेष रहे हुए ३१६२०९ को ४ से भाजित करने पर ५२ अधिक ७९ हजार योजन और १ कोश लब्घ होता है अर्थात् ७९ हजार ५२ योजन एवं १ कोश आता है परिधि संबंधी तीन कोश को ४ से भाजित करने पर' । कोश लब्ध होता है इसमें पूर्वलब्ध एक कोश मिलाने से १|| हो जाते है अब १२८ धनुष में ४ का भाग देने पर ३२ धनुष होते हैं परिधि के जो १३ अंगुल है उनमें ४ का भाग देने रप ३ अंगुल लब्ध होते हैं और १ अगुल बचता है इस एक अंगुल को परिधि के आधे अंगुल के साथ जोड़ देने से १॥ अंगुल हो जाता है आठ जों का एक अंगुल होता है १॥ अंगुल के १२ जौ होते हैं । १२ में ४ भाग देने से ३ अंगुल आते हैं, इस तरह एक एक द्वार का अंतर ७९०५२ योजन १॥ कोश, ३२ धनुष ३ अंगुल और ३ जौ का निकल आता है। यही बात “अउકમ કરવાથી અવશિષ્ટ ૩૧૬૨૦૯ ને નથી ભાજિત કરવાથી પર અધિક ૭૯ હજાર યોજન અને ૧ ગાઉ લબ્ધ થાય છે. એટલે કે ૭૯ હજાર પર જન અને ૧ કોશ આવે છે. પરિધિ સંબંધી ત્રણ ક્રોશને ૪ થી ભાજિત કરવાથી જે કેશ લબ્ધ થાય છે આમાં પૂર્વ લબ્ધ એક કેશને સરવાળે કરવાથી ૧ાા થઈ જાય છે. હવે ૧૨૮ ધનુષમાં ૪ ને ભાગાકાર કરવાથી ૩૨ ધનુષ થાય છે. પરિધિના જે ૧૩ અંગુલે છે તેમાં ચાર નો ભાગાકાર કરવાથી ૩ અંગુલ લબ્ધ થાય છે અને ૧ આંગુલ શેષ રહે છે. આ એક અંગુલ ને પરિ ધિના અધો અંગુલની સાથે સરવાળા કરવાથી ૧ાા અંગુલ થઈ જાય છે. આઠ જવને એક અંગુલ થાય છે. ના અંગુલના ૧૨ જવ હોય છે. ૧૨ માં ૪ને ભાગાકાર કરવાથી ૩ અંગુલ આવે છે આ પ્રમાણે એક એક દ્વારનું અંતર ૭૯૦૫ર યોજન ૧ ગાઉ ૩૨ ધનુષ ૩ અંગુલ भने 3 ४१२ याय छे मे पात अउणासीइ सहस्सा बावण्णं चेव जोयणा हुंति ऊणं च अद्ध जोयणा दारंतरं जंबुदीवस्ल" 4 ॥ 43 प्र८४२पामा यावी छ । જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy