SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका सू. ९ विजयादिद्वाराणामन्तर निरूपणम् ५३ अबाधया - परस्परं संघर्षाभावेन 'अतरे' अन्तरं व्यवधानं 'पण्णत्ते' प्रज्ञप्तम् भगवानाह - 'गोमा !" हे गौतम ! 'अउणासीइं जोयणसहस्साइ बावण्णं ध जोयणा३" एकोनाशीतिः योजनसहस्राणि द्विपञ्चाशच्च योजनानि 'देसूण देशोनं देशेन किञ्चिदेशेन ऊनं न्यूनं च ' अद्धजोयनं' अर्द्धयोजनं 'दारस्य दारस्सय' द्वारस्य च द्वारस्य च 'अबाहार अंतरे' अबाधया अन्तर' 'पण्णत्ते' प्रज्ञप्तम् । तदेव विशदर्यात तथाहिजम्बूद्वीपपरिधिप्रमाणम् सप्तविंशत्युत्तरशतद्वयाधिक पोडशसहस्राधिकलक्षत्रय (३१ ६२२७) मितानि योजनानि क्रोशत्रयम् ३ अष्टाविंशत्यधिकं धनुः शतम् १२८ त्रयोदशाङ्गुलानि १३ अर्द्धाङ्गुलं चेति । अस्मात् विजयादिद्वारचतुष्टस्याष्टादश योजनरूप विस्तारः पृथक् क्रियते, प्रतिद्वार विस्तारस्तु चत्वारि योजनानि ४ द्वारशाखाद्वय विस्तारश्च क्रोशद्वयम् २ क्रोशद्वयस्य चतुर्षु द्वारेषु सत्त्वेन चतुर्भिगुणनेन क्रोशाष्टकं भवति तच्च द्वे योजने तयोः षोडशभिर्योजनैः सह योजनयाऽष्टादशयोजनानि १८ सम्पन्नानि । तस्मात् पूर्वोक्त परिधिपरिमाणादष्टादशापनयने शेषपरिधिपरिमाणस्य द्वार तक का अव्यवहित अन्तर कितना है ? इसके उत्तर में प्रभु कहते हैं- "गोयमा ! अउ - सीईं जोयणसहस्साई वावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य दाररस य अबाहा अंतरे पण्णत्ते" हे गौतम! जम्बूद्वीप के एक द्वार से दूसरे द्वार तक अव्यवहित अन्तर ७९ हजार ५२ योजन तथा कुछ कम आधे योजन का है यह अन्तर इस प्रकार से निकाला गया है - जम्बूद्वीप की परिधि का प्रमाण ३१६२२७ तीन लाख सोलह हजार दो सौ सत्ताईस योजन ३ तीन कोश १२८ धनुष और १३ || अंगुल का है इस प्रमाण में से विजयादि चार द्वार का १८ योजनरूप जो विस्तार है वह अलग कर देना चाहिये हर एक द्वार का विस्तार चार योजन का है द्वार शाखाद्वय का विस्तार २ कोशका है ४ कोशों में कोशद्वय के सद्भाव से चार से गुणा करने पर ८ कोश होते है ८ कोश के २ योजन हैं इन दो योजनों को १६ योजनों के साथ मिलाने से १८ योजन हो जाते है पूर्वोक्त परिधि प्रमाण में से १८ योजन अव्यवहित अंतर डेंटलु छे ? माना भवाणमां प्रभु डे छेडे 'गोयमा ! अउणासीइ' जोयण सहस्सा वावरणं च जोयणाई देसूणं च अद्धजोयण दारस्स य दारस्स य अवाहाप अंतरे पण्णत्ते" हे गौतम! द्वीपना येऊ द्वारथी श्रीमद्वार सुधीनु अव्यवहित मंतर ૭૯ હજાર પર ચેાજન તેમજ કઇક સ્વપ અર્ધા ચેાજન જેટલુ` છે. આ મંતર આ રીતે જાણુવામાં આવે છે કે જમુદ્દીપની પરિધિનું પ્રમાણ ૩૧૬૨૨૭ યાજન ૩ ગાઉ ૧૨૮ ધનુષ અને ૧૩ અગુલ જેટલું' છે. આ પ્રમાણુમાંથી વિજયાદિ ચારદ્વાર ના ૧૮ ચૈાજનને જે વિસ્તાર છે તે જુદો જ રાખવા જોઈએ. દરેકે દરેક દ્વારના વિસ્તાર ચાર યોજન જેટલેા છે. દ્વારશાખાદ્રયના વિસ્તાર ૨ ગાઉ જેટલેા છે. ૪ ગાઉમાં ક્રોશયના સદ્ભાવથી ચારથી ગુણ કરવાથી ૮ ગાઉ થાય છે. ૮ ગાઉના ૨ ચેાજન થાય છે. આ એ ચેાજનાને ૧૬ યાજનાની સાથે એકત્ર કરવાથી ૧૮ ચૈાજન થઈ જાય છે. પૂર્વોક્ત પરિધિના પ્રમાણુમાંથી ૧૮ યાજન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy