SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्तूपिकाकम् उत्तमस्वर्णमयशिखरयुक्तम् , 'जाव दारस्स वण्णओ' यावत् द्वारस्य वर्णकः पदसमूहोऽत्र बोध्यः कियदधिः ? इत्याह-'जाव रायहाणी' यावत् राजधानी बिजय देवस्य या विजयाभिधा नाम राजधानी सो यावद् वर्ण्यते तावत्पर्यन्ते सर्व पदजातं व्यारख्यासहितं सर्वमत्र जीवाभिगमसूत्रस्य तृतीयप्रतिपत्तौ विलोकनीयमिति ॥ ८ ॥ अधुना विजयादि द्वाराणां परस्परमन्तरं दर्शयितुमाह मूलम्-जंबुद्दीवस्स भंते दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पण्णत्ते ? गोयमी ! अउणासीइं जोयणसहस्साई बावण्णं च जोयणाई देसणं च अद्धजोयणं दारस्स य दारम्स य अबा हाए अंतरे पण्णत्ते अउणासोइ सहस्सा, बावण्णं चेव जोयणा हुँति । उर्ण च अद्धजोयणं. दारंतरं जंबुदीवस्स ॥सू०९॥ छाया-जम्बूद्वीपस्य खलु भदन्त ! द्वोपस्य द्वारस्य च द्वारस्य च कियत् अबाधया अन्तरं प्रज्ञप्तम् । गौतम, एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशच्च योजनानि देशोनं च अर्द्धयोजनं द्वारस्य च द्वारस्य च अबाधया अन्तरं प्रक्षप्तम् । एकोन, अशीतिः सहस्राणि द्विपञ्चाशदेव योजनानि भवन्ति । ऊनच अईयोजन द्वारान्तरं जम्बूद्वीपस्य ॥ ९ ॥ 'जंबुद्दीवस्स णं भंते' इत्यादि । टीका- गौतमः पृच्छति 'जंबूद्दीवस्स णं भंते दीवस्स दारस्स य दारस्स य' हे भदन्त ! जम्बूद्वीपस्य खलु द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य च चतुर्णा द्वाराणाम् एकस्माद् द्वाराद् द्वितीयस्य द्वारस्य परस्परं 'केवइए' कियत्-किं प्रमाणकम् 'अबाहाए' द्वार का वर्णन विजया नामक राजधानातक का जैसा जीवाभिगम सूत्र में किया गया है वैसा ही वह सब वर्णन यहाँ पर भी कह लेना चाहिये यह सब वर्णन जीवाभिगम सूत्र में तृतीय प्रतिपत्ती में किया गया है ॥८॥ बिजयादि द्वारों का पारस्परिक अन्तर कथन__ "जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य इत्यादि । टीकार्थ-गौतमस्वामी ने अब प्रभु से ऐसा पूछा है-हे भदन्त ! जम्बूद्वीप के एक द्वार से दूसरे उत्तम स्व निर्मित छ. "जाव दारस्स वण्णओ जाव रायहाणी" 20 वियद्वा२नु १९ न વિજયા નામક રાજધાની સુધીનું જેમ જીવાભિગમ” “સૂત્ર” માં કરવામાં આવેલ છે તેવું જ વર્ણન અહીં પણ સમજવું જોઈએ. આ સર્વ વર્ણન “જીવાભિગમ સૂત્રની તૃતીય પ્રતિપત્તિમાં કરવામાં આવેલ છે. ૮ વિજયાદિ દ્વારોનું પારસ્પરિક અન્તર કથન 'जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्ल य' इत्यादि सूत्र ॥९॥ ટીકાઈ–ગૌતમસ્વામીએ પ્રભુને પ્રશ્ન કર્યો કે હે ભદંત! જંબુદ્વીપ ના એક દ્વારથી બીજા દ્વારા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy