SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू०१० रथवर्णनपूवर्क भरतस्य रथारोहणम् ६३७ सुरभिणि कुसुमानि अग्रथित ससुगन्धपुष्पाणि माल्यदामानि-ग्रथित पुष्पाणि यत्र स तथा तम् 'ऊसियसेयज्झयं' उच्छितश्वेतध्वजम् उच्छ्रितः ऊवीकृतः श्वेतध्वजो यत्र स तथा तम् 'महामेहरसिय-गंभीहणिद्धघोसं' महामेघरसितगम्भीरस्निग्धघोषम्, महामेघस्य यद्रसितं -गर्जितं तद्वद गम्भीरः स्निग्धः स्ने हरसयुक्तः घोषो यस्य स तथा तम् 'सत्तुहिययकंपणं' शत्रुहृदयकम्पनम्, शत्रुहृदयकम्पजनकम् 'पभाएय' प्रभाते च अष्टमतपःपारणकं दिवसे प्रातः काले आसन्नपारितपौषधवतः सन् नरपतिः अश्वरथं दुरूढे इत्यग्रे सम्बन्धः कीदृशं रथम् इत्याह 'सस्सिरीयं' सश्रीकं शोभायुक्तम् ‘णामेणं पुहविविजयलंभतिविस्सुतं' नाम्ना पृथ्वीविजयलाभमिति विश्रुतं प्रसिद्धम्, रथेऽस्मिन् समारूढः' सन् पुरुषो भूविजयं लभते इति सान्वर्थकम् 'अहयं' अहतम् सर्वावयवयुक्तम् 'चाउग्घंटे चातुर्घण्टं चतस्त्रो घण्टा यस्य स तथा तम् 'आसरह' अश्वरथम्, कीदृशो राजेत्याह'पौसहिए' पौषधिकः आसन्नपारितपौषधवतः पुनश्च कीदृशः 'लीगविस्सुतजसो' लोकविश्रुतयशाः लोकविख्यातकीर्तिः ‘णरवई' नरपतिः चक्री भरतः सर्वविशेषणत्रिशिष्टमश्वरथं दुरूढे आरूढ इति । अथ रथारोहानन्तरं भरतः किं कृतवान् इत्याह-'तएणं से' इत्यादि 'तएणं से भरहे राया चाउग्घंटं आसरहं दुरुढे समाणे से तहेव' ततः खलु स भरतो राजा बिंबफल कुंदरीफल, शिलाप्रवाल-परिकर्मितविद्रुम, यद्वा शिलाशोधित विद्रु म, एवं उगता हुआ सूर्य इनका जैसा रंग होता हैं वैसे हि रंग वाला था, समस्त शत्रुओं के पुष्पों के मालाएँ इस पर पड़ी हुई थी, इसके ऊपर बहुत उन्नतश्वेतध्वजा फहरा रही थी ( महामेहरसिय गंभीरणिद्धघोसं ) महामेध की गर्जना के जैसा इसका गंभीर स्निग्ध घोष था, (सत्तुहिययकपणं ) शत्रुजनके हृदय को यह कपकपी छुड़ने वाला था ( पभाए अ सस्सिरीअं णामेण पुहविविजयलंभंति विस्सुतं लोगविस्सुतजसोऽहयचाउग्घंटं आसरहं पोसहिए णरवई दुरूढे, तएणं से भरहे राया चा उग्घंटं आसम्हं दुरूढे सेसं तहेव दाहिण मुहेणं वरदामतित्थेणं लवणसमुदं ओगाहइ) प्रातः काल जबकि अष्टम (तेला) तपस्या का पारणा था और पौषधका पारणा किये हुए बहुत समय नहीं हुआ था ऐसा वह नरपति शोभायुक्त तथा पृथिवीविजयलाभ इस नाम से प्रसिद्ध एवं सर्वावयवयुक्त ऐसे उस चार घंटाओं से सहित अश्वरथ पर असेयज्झयं) मे २५ (३१, २३स, शिक्षा प्रयास-परिमित विद्म, अथवा शिक्षाશેધિત વિદ્રમ, તેમજ ઉદિત સૂર્ય જેવા રંગવાળા હતે. સમસ્ત શત્રુઓના પુપિની માળાએ એ રથ ઉપર પડેલી હતી. એ રથ ઉપર એકદમ ઉન્નત એક વેત વજા ફરકી રહી હતી. (महामेहरसियगम्भीरणिद्धघोसं) महामेघनी ना वासना नि०५ धापडतो. (सत्तहिययकंपणं) शत्रुमेना हयात पावनार हता. (पभाए अ सस्सिरीअं णामेणं पहविविजयलंभति विस्तुतं लागविस्सुतजसोऽहयचाउग्घंटं आसरहं पोसहिए णरवई दुरुढे तएणं से भरहे राया चाउग्घंटे आसरहं दुरूढे सेसं तहेव दाहिणामुहेणं वरदामति. त्थेण लवणसमुहं ओगाहइ) प्रात: समये यारे मष्टम १५त्यानी ५।२६।। इती भने पौषधनी પારણાને પણ વધારે સમય થયો ન હતો, એવા સમયે ભાયુક્ત તે નરપતિ પૃથિવી વિજય જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy