SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्वात् 'सुअतोंडरागं' शुकतुण्डम् शुकमुखम् एतेषां राग इव रागो रक्तता यस्य स तथा तम् 'पुनश्च कीदृशम् 'गुंजद्धबंधुजीवग रतहिंगुलग णिगर सिंदूररुइल कुंकुमपारेवय चरणयण कोइलदसणावरणरइता तिरेगरत्तासोग कणग केसुय गयतालसुरिंदगोवगसमप्प मध्यगासं' गुजार्द्धबन्धुजीवकरक्तहिङ्गुलकनिकर सिन्दूररुचिरकुङ्कुमपारावतचरणनयनको किलदशनावरणरतिदातिरक्ताशोककनककिंशुक गजतालु सुरेन्द्रगोपकसमप्रभप्रकाशम्, तत्र गुजार्द्धम् रतिकार्धरागभागः बन्धुजीवकं द्विप्रहरविकाशिरक्तपुष्पम्, रक्तः संमर्द्दितो हिंगुलक निकरः सिदूरम् प्रसिद्धम्, रुचिरं मनोज्ञं चाक्यचिक्यरक्ततायुक्तम् कुङ्कुमम् पारावतचरणः कपोतचरणः, नयनकोकिलः कोकिलनयनद्वयम् अत्र पदव्यत्ययः आर्षत्वात् दशनावरणम् अधरोष्ठः, रतिदो मनोहरः अतिरक्तः अधिकारुणोऽत्यन्तलालिमायुक्तोऽशोकः अशोकतरुः, इदृशं च तथव कनकं किंशुकं पलाशपुष्पम् तथा गजताल हस्तितालु सुरेन्द्रगोपको वर्षा रक्तवर्णः क्षुद्रजन्तुः विशेषः एभिः समा-सहशी प्रभा - छविः तथा एवंविधः प्रकाशः तेजः समूहो यस्य स तथा तमू, पुनश्च कीदृशम् । 'बिम्बफलसिलप्पबाल उद्वितसुरसरिसं' बिम्ब फलश्लीलप्रवाल यद्वा शिलप्रवालोत्तिष्ठतसूरसदृशम् तत्र बिम्बफलं - प्रसिद्धम् 'सिलप्पवाल' त्ति अत्र अश्लील शब्द इव श्रियं लातीति श्लीलम् एवंविधं यत्प्रवालं श्लीलप्रवालं परकर्मित विद्रुमः यद्वाशिलाप्रवालं शिलाशोधितविद्रुमः तथा उत्तिष्ठत्तूर :- उद्गच्छत्सूर्यः तेषां सदृशो यः स तथा तम्, 'सव्वोग्य सुरहि कुसुमआसमल्लदामं' सर्वर्तुक सुरभिक्कुसुमासक्तमाल्यदामानम्, तत्र सर्वर्तुकानि षड् ऋतुभवानि यानि विजलो, तप्त सुवर्ण-अग्नि से उसी समय निकले हुए सुवर्ण पङ्कज- रक्तकमल, जपाकुसुम, प्रदीस अग्नि और शुककी चोच इनकी रक्तता जैसी थी ( गुंजद्ध बंधुजीवर्ग, रत्तहिंगुल गणिगर, सिंदूर रुइर कुंकुम, पारेवयचरणयण कोईलद सनावरण रइदा तिरेगर त्तासोगकणगके सुयगयतालु सुरिंदगो वगसमप्पभपगासं) इसकी छवि और तेजः प्रकाश रत्तीके अर्धभाग बन्धुजीवक - द्विप्रहर प्रकाशीरक्त पुष्प, रक्तहिंगुलक, निकर, सिन्दूर, रुचिरकुंकुम, पारावतचरण, कोकिलनेत्र, दशना वरण- अधरोष्ठ, रतिद मनोहर, एवं अतिरिक्त अशोक वृक्ष, कनक किंशुक पुष्प; गजतालु, एवं सुरेन्द्रगोपक - जुगनु, इन सबकी छवि और तेजः प्रकाश के जैसा था (बिंब फलसिलप्पवालउद्वितसूरसरिसं सव्वोउयसुरहि कुसुम आसत्तमल्लदामं, उसिअसे यज्झयं ) यह रथ विद्युत्, तप्तसुवर्ण - अग्निमाथी तरत ४ महार अढेसा सुवशु, पं-२ उमण, पाहुशुभ प्रहसन ने पोपटनी ययु लेवी हती. (गुजद्ध बन्धुजीवग, रहि गुलगणिगर सिंदूररुवर कुंकुम परिवयचरणणयण कोइलदसनावरण र इदाति रेगरत्तासोगकणग केयगयतालु सुरिंदगोवगसमप्पभप्पगार्स) नी छमि तेन प्राश रतीने। - लाग, मन्धु लव-द्वि प्रहर प्रशी रक्त पुष्प, हिंगुसा, निडर, सिर, उयिर ४३, પારાવતુ ચરણ, કોકિલ નેત્ર, દફ્નાવરણ-અધરા, રતિઃ મનેાહર, અતિરક્ત અશેક વૃક્ષ, કનક કશુક પુષ્પ, ગજતાલુ તેમજ સુરેન્દ્ર ગોપક એટલે કે ખદ્યોત એ સવ જેવું हेतु. (बिंवफलसिलप्पवाल उहित सूरसरिसं सच्वोउयसुरहिकुसुम आसत्तमल्लदामं उस જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy